"ऋग्वेदः सूक्तं ८.३८" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
यज्ञस्य हि सथ रत्विजा सस्नी वाजेषु कर्मसु |
इन्द्राग्नीतस्य बोधतम ॥
तोशासा रथयावाना वर्त्रहणापराजिता |
इन्द्राग्नी तस्य बोधतम ॥
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः |
इन्द्राग्नी तस्य बोधतम ॥
 
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती |
इन्द्राग्नी आ गतं नरा ॥
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः |
इन्द्राग्नीा गतं नरा ॥
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम |
इन्द्राग्नी आ गतं नरा ॥
 
परातर्यावभिरा गतं देवेभिर्जेन्यावसू |
इन्द्राग्नी सोमपीतये ॥
शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम |
इन्द्राग्नीसोमपीतये ॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः |
इन्द्रग्नी सोमपीतये ॥
 
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे |
याभ्यां गायत्रं रच्यते ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३८" इत्यस्माद् प्रतिप्राप्तम्