"ऋग्वेदः सूक्तं ८.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिमरयिम्
येन दर्ळ्हादृळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेवचित्साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यकेइन्नभन्तामन्यके समे ॥१॥
नहि वां वव्रयामहे.अथेन्द्रमिद यजामहेवव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नर्णांनृणां नरमनरम्
स नः कदा चिदर्वता गमदा वाजसातयेगमदावाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥२॥
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
ता उ कवित्वना कवी पर्छ्यमानापृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥३॥
 
अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
ययोर्विश्वमिदं जगदियं दयौःद्यौः पर्थिवीपृथिवी मह्युपस्थे बिभ्र्तोबिभृतो वसु नभन्तामन्यके समे ॥४॥
परप्र बरह्माणिब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥५॥
अपि वर्श्चवृश्च पुराणवद वरततेरिवपुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
वयं तदस्य सम्भ्र्तंसम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥६॥
 
यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
अस्माकेभिर्न्र्भिर्वयंअस्माकेभिर्नृभिर्वयं सासह्याम पर्तन्यतोपृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥७॥
या नु शवेताववोश्वेताववो दिव उच्चरात उप दयुभिःद्युभिः
इन्द्राग्न्योरनु वरतमुहानाव्रतमुहाना यन्ति सिन्धवो यान सींयान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥८॥
पूर्वीष टपूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत परशस्तयःप्रशस्तयः सूनो सूनोहिन्वस्यहिन्वस्य हरिवः ।
वस्वो वीरस्याप्र्चोवीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥९॥
तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
उतो नुचिदनु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपोजेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥१०॥
तं शिशीता सवध्वरंस्वध्वरं सत्यं सत्वानं रत्वियमसत्वानमृत्वियम्
उतो नुचिदनु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपोस्वर्वतीरपो नभन्तामन्यके समे ॥११॥
एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥१२॥
 
तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम ।
उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे ॥
तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम ।
उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे ॥
एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि ।
तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४०" इत्यस्माद् प्रतिप्राप्तम्