"ऋग्वेदः सूक्तं ८.४२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्तभ्नाद दयामसुरोअस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पर्थिव्याःपृथिव्याः
आसीदद विश्वाआसीदद्विश्वा भुवनानि सम्राड विश्वेत तानिसम्राड्विश्वेत्तानि वरुणस्य वरतानिव्रतानि ॥१॥
एवा वन्दस्व वरुणं बर्हन्तंबृहन्तं नमस्या धीरमम्र्तस्यधीरममृतस्य गोपामगोपाम्
स नः शर्म तरिवरूथंत्रिवरूथं वि यंसत पातंयंसत्पातं नो दयावाप्र्थिवीद्यावापृथिवी उपस्थे ॥२॥
इमां धियं शिक्षमाणस्य देव करतुंक्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥३॥
आ वां गरावाणोग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
 
नासत्या सोमपीतये नभन्तामन्यके समे ॥४॥
आ वां गरावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीतअजोहवीत्
नासत्या सोमपीतये नभन्तामन्यके समे ॥
नासत्यासोमपीतयेनासत्या सोमपीतये नभन्तामन्यके समे ॥५॥
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत ।
नासत्यासोमपीतये नभन्तामन्यके समे ॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४२" इत्यस्माद् प्रतिप्राप्तम्