"ऋग्वेदः सूक्तं ८.५१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम |
नीपातिथौ मघवन मेध्यातिथौ पुष्टिगौ शरुष्टिगौ सचा ||
पार्षद्वाणः परस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम |
सहस्राण्यसिषासद गवां रषिस्त्वोतो दस्यवे वर्कः ||
य उक्थेभिर्न विन्धते चिकिद य रषिचोदनः |
इन्द्रं तमछा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ||
 
यस्मा अर्कं सप्तशीर्षाणमान्र्चुस्त्रिधातुमुत्तमे पदे |
स तविमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम ||
यो नो दाता वसूनामिन्द्रं तं हूमहे वयम |
विद्मा हयस्य सुमतिं नवीयसीं गमेम गोमति वरजे ||
यस्मै तवं वसो दानाय शिक्षसि स रायस पोषमश्नुते |
तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ||
 
कदा चन सतरीरसि नेन्द्र सश्चसि दाशुषे |
उपोपेन नु मघवन भूय इन नु ते दानं देवस्य पर्च्यते ||
पर यो ननक्षे अभ्योजसा करिविं वधैः शुष्णं निघोषयन |
यदेदस्तम्भीत परथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ||
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः |
तिरश्चिदर्ये रुशमे परीरवि तुभ्येत सो अज्यते रयिः ||
 
तुरण्यवो मधुमन्तं घर्तश्चुतं विप्रासो अर्कमान्र्चुः |
अस्मे रयिः पप्रथे वर्ष्ण्यं शवो.अस्मे सुवानास इन्दवः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५१" इत्यस्माद् प्रतिप्राप्तम्