"ऋग्वेदः सूक्तं ८.५२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
यथा मनौ विवस्वति सोमं शक्रापिबः सुतम |
यथा तरिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥
पर्षध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः |
यथा सोमं दशशिप्रे दशोण्ये सयूमरश्माव रजूनसि ॥
य उक्था केवला दधे यः सोमं धर्षितापिबत |
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
 
यस्य तवमिन्द्र सतोमेषु चाकनो वाजे वाजिञ्छतक्रतो |
तं तवा वयं सुदुघामिव गोदुहो जुहूमसि शरवस्यवः ॥
यो नो दाता स नः पिता महानुग्र ईशानक्र्त |
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य पर दातु नः ॥
यस्मै तवं वसो दानाय मंहसे स रायस पोषमिन्वति |
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे ॥
 
कदा चन पर युछस्युभे नि पासि जन्मनी |
तुरीयादित्य हवनं त इन्द्रियमा तस्थावम्र्तं दिवि ॥
यस्मै तवं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे |
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छ्र्णुधी हवम ॥
अस्तावि मन्म पूर्व्यं बरह्मेन्द्राय वोचत |
पूर्वीरतस्य बर्हतीरनूषत सतोतुर्मेधा अस्र्क्षत ॥
 
समिन्द्रो रायो बर्हतीरधूनुत सं कषोणी समु सूर्यम |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५२" इत्यस्माद् प्रतिप्राप्तम्