"पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५९" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">कोटिकोटि च पाषाणैः सुदृढै... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
एकोनषष्ठित्तमोऽध्यायः
<poem><span style="font-size: 14pt; line-height: 200%">कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः
 
<poem><span style="font-size: 14pt; line-height: 200%">व्यास उवाच-
अतः परं प्रवक्ष्यामि कीर्त्तिधर्मं परं शुभम्
सेतुबंधफलं पुण्यं ब्रह्मणा भाषितं यथा१
कांतारे दुस्तरे पंके पुरुशंकुसमाकुलं
आलिं कृत्वा भवेत्पूतो देवत्वं याति मानवः२
वितस्तौ तु लभेत्स्वर्गं दिव्यं वर्षशतं समम्
एवं संख्याविधानेन नरः स्वर्गान्न हीयते३
कदाचित्पंकयोगाच्च स्वर्गाद्भुवि विजायते
तदा भट्टारकः श्रीमान्रोगशोकविवर्जितः४
पंकादौ संक्रमांश्चैव कृत्वा स्वर्गान्न हीयते
सर्वपापं क्षयं तस्य संप्रयाति दिनेदिने५
तथालिसंक्रमाणां च फलं तुल्यं प्रकीर्तितम्
धनप्राणाव्ययेनैव धीमता क्रियते सदा६
श्रूयतां यत्पुरावृत्तमाख्यानं वृद्धसंमतं
कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः७
कांतारे गोशिरः स्थाप्य क्रांत्वा स्तेयं गतो ह्यसौ
धनापहरणं कृत्वा गृहस्थस्य च तेन हि८
गतः स्वमंदिरं तत्र जना गच्छंति वर्त्मनि
सर्वेषामेकपादस्य सुखं भवति निश्चितं९
एकपादे ह्रदे दुर्गे तारकं गोशिरः परम्
चांद्रायणं च तत्तस्य कांतारे संस्थितं शिरः१०
ततश्चोरस्य निधने चित्रगुप्तप्रणीतके
धर्मस्य फलमात्रं तु एतस्य च न विद्यते११
न दैवं पैतृकं कार्यं तीर्थं स्नानं द्विजार्चनं
दानं गुरुजने मानं ज्ञानं परहितं शुभम्१२
मनसा न कृतं तेन क्रियया च कथं पुनः
कृतं साहसिकं स्तेयं परदाराभिमर्शनम्१३
भूतमिथ्यापवादं च साधुनिंदा परं तथा
एवं शतसहस्रं तु तथा गोहरणं कृतम्१४
तत्राह धर्मराजस्तु कालानलसमप्रभः
नयतैनं फलं शूरा दुर्गतिं चापुनर्भवम्१५
एतस्मिन्नंतरेऽवोचच्चित्रगुप्तोनुकंपकः
अस्त्यस्य गोशिरः पुण्यं किचिन्नाथ क्षमाधुना१६
नृपो द्वादशवार्षिक्यं लभेत्पुण्योदयं क्षितौ
तथाह धर्मराजस्तं गच्छ मर्त्यं दुरात्मक१७
अकंटकं च राज्यं च भुंक्ष्व द्वादशवत्सरम्
यद्धृतं गोशिरो मार्गे मुक्तस्तस्यैव कारणात्१८
पुनरत्र समागम्य संगंता चापुनर्भवम्
ततः कृतांजलिर्देवमुवाच दुःखपीडितः१९
धर्मराजानुकंपा च मय्येवं पापकारिणि
कुरु नाथ त्वनाथे च जानामि प्रीतिपूर्वकम्२०
धर्मराजस्तु तं चाह बाढमेवमितो व्रज
स्मरिष्यसि स्ववृत्तांतं मत्प्रसादात्सुदुःखितः२१
एतस्मिन्नंतरे चैव मोचितः किंकरेण हि
तस्य जन्माभवत्कौ च दुर्विधे चातिवाणिके२२
आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मतः
भुक्त्वा क्लेशं महांतं च एकविंशतिहायनम्२३
तस्मिन्राष्ट्रे मृतो भूपः स्वकर्मपरिपीडितः
एतस्मिन्नंतरेऽमात्यैः समालोक्य सुमंत्रिभिः२४
अनेक परिमर्शैस्तु पृथिव्यां भ्रमणं कृतम्
तमावृण्वंश्च ते सद्यः सर्वेषां पुरतो दृढम्२५
ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरैः
स च राज्यं च संश्रित्य धर्मराजवरेण च२६
अकरोदालिकं कर्म शिलाबद्धं च मृण्मयम्
संक्रमं जलदुर्गे च तरणिं च तथापरे२७
वापीकूपतटाकानि प्रपाराम महीरुहं
कृतवान्विविधं यज्ञं दानपुण्यमतः परम्२८
स्मरंश्च पूर्वकर्म्माणि सर्वपापक्षयाय वै
कृतं बहुविधं धर्मं व्रतानि विविधानि च२९
सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्
पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः३०
सयानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवत्
स च तं प्रांजलिं प्राह भो धर्म कुरु तारणम्३१
चित्रगुप्तोऽब्रवीद्वाक्यं धर्मराजसमीपतः
कर्मणा मनसा पूतो विष्णुलोकं स गच्छतु३२
स तच्छ्रुत्वा पुनश्चाह तस्य विज्ञाय कारणम्
स्मितः प्रीत्या प्रसन्नात्मा गच्छ गच्छाच्युतालयम्३३
विमानं सुरलोकाच्च स्वागतं वर्णकर्बुरम्
समारुह्य गतः स्वर्गं पुनरावृत्तिदुर्लभम्३४
तस्मात्किष्कुप्रमाणं हि दत्तं येनालिकं पुरा
स तु राज्यान्वयं स्वर्गं महांतं चानुगच्छति३५
तथैव गोप्रचारं तु दत्वा स्वर्गान्न हीयते
या गतिर्गोप्रदस्यैव ध्रुवं तस्य भविष्यति३६
व्यामैकं गोप्रचारं तु मुक्तं येन सुधीमता
तस्य स्वर्गं भवेदिष्टं किमन्यैः पुरुभाषितैः३७
गोप्रचारं यथाशक्ति यो वै त्यजति हेतुना
दिनेदिने ब्रह्मभोज्यं पुण्यं तस्य शताधिकम्३८
तस्माद्गवां प्रचारं तु मुक्त्वा स्वर्गान्न हीयते
यश्छिनत्ति द्रुमं पुण्यं गोप्रचारं छिनत्यपि३९
तस्यैकविंशपुरुषाः पच्यंते रौरवेषु च
गोचारघ्नं ग्रामगोपः शक्तो ज्ञात्वा तु दण्डयेत्४०
छेत्तारं धर्मवृक्षाणां विशेषाद्गोप्रचारघम्
तस्य दंडे सुखं तस्य तस्मात्तं दंडयेत्तु सः४१
प्रासादं कुरुते यस्तु विष्णुलिंगस्य मानवः
त्रिकांडं पंचकाडं च सुशोभं सुघटान्वितम्४२
इतोऽधिकं तु यो दद्यान्मृन्मयं वा दृषन्मयम्
वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम्४३
प्रतिष्ठाकर्मसंपन्नं किङ्करादिभिरावृतम्
सुलिंगमिष्टदेवस्य विष्णोरेव विशेषतः४४
कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः
तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च४५
कृत्वा देवकुलं रम्यं यत्फलं लभते नरः
न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः४६
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
प्रासादे रत्नसंयुक्ते संपूर्णद्रव्यसंकुले४७
स वसेत्कामगे याने सर्वलोकमनोहरे
स्वर्गाच्च्युतो भवेद्राजा सार्वभौमो गुणैर्वशी४८
शिवलिंगे तु प्रासादं कारयित्वा स्वशक्तितः
यदुक्तं विष्णुलिंगे तु तज्ज्ञेयं शिववेश्मनि४९
भुंक्ते भोगं महाभागो मनःशर्मकरं परम्
रामाभिरामसंपूर्णं सर्वतः सुखदं दिवि५० 1.59.50
उर्व्यामक्षयभोग्यानि नृपो वाथ महाधनी
हरस्य प्रतिमां यश्च कृत्वा देवगृहे नरः५१
सुलिंगां वा सुरूपां वा कल्पकोटिं वसेद्दिवि
स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा५२
देवीलिंगेषु सर्वेषु कृत्वा देवगृहं नरः
सुरत्वं प्राप्नुयाल्लोके देव्यास्सर्वसुखोद्भवे५३
भृशमच्युततामेति सुखमेति निरामयम्
रत्नसंसृष्टप्रासादे मणिकर्बुरभूतले५४
रामायुतप्रसंभोग्ये देवीसंसृष्टनिर्भये
नृत्यगीतपरे रम्ये सर्वेंद्रियमनोरमे५५
रत्नमर्द्दलतालाढ्ये सर्वदा स्त्रीजनेरिते
निर्मले सुखदे रम्ये रत्नानां सुशुभे गृहे५६
तथैव प्रतिमायाश्च देव्याः प्रासादमुत्तमम्
नियुतं कल्पकोटीनां स्वर्लोकमेति मानवः५७
स्वर्गाद्भ्रष्टो भवेद्भूपो देवीभक्तिपरायणः
एवं च जन्मसाहस्रं स्मर एव भवेद्भुवि५८
प्रासादं गाणपत्यं च देव्या वा प्रीतिमान्नरः
कृत्वा सुरगणानां च पूजितो दिवि जायते५९
तथैव राजतामेति भोग्यान्देवीपुरे तथा
अविघ्नं सर्वकार्येषु सदैव गणपो यथा६०
आज्ञानस्खलिता तस्य सुरासुरनरेषु च
तथैव सौरप्रासादे फलमेति नरोत्तमः६१
अरोगी सुप्रसन्नात्मा कामदेवसमप्रभः
वरदः सर्वलोकेषु यथा ब्रध्नस्तथा हि सः६२
सुरस्य प्रतिमायां च गृहं कृत्वा शिलामयम्
कल्पकोटिशतं भुक्त्वा स्वर्गमुर्वीश्वरो भवेत्६३
विष्ण्वादि सर्वदेवानामर्चनं यत्पृथक्पृथक्
प्रत्येकं संप्रवक्ष्यामि नराणां हित हेतवे६४
घृतप्रदीपं यो दद्यात्मासमेकमहर्निशम्
दिव्यं वर्षायुतं स्वर्गे पूजितो देवसत्तमैः६५
घृतस्नानं तथा लिंगे यः कुर्याद्भुवि मानवः
कल्पकोटिसहस्राणि मासैके लभते नरः६६
तिलतैलप्रदीपस्य तथान्यस्यार्द्धकं फलम्
मासैकं जलदानस्य फलेनेश्वरतां व्रजेत्६७
धूपदानेन गंधर्वं चंदने द्विगुणं भवेत्
मृगमदागरुसत्वस्य दाने बहुफलं भवेत्६८
मालापुष्पप्रदानेन नरः स्यात्त्रिदशेश्वरः
शीते तूलपटीं दत्वा सर्वदुःखात्प्रमुच्यते६९
जन्मजन्मसु लभ्येत उष्णे च शीतलां पटीम्
दत्वा च नैवसीदेत शक्त्या वस्त्रं ददाति यः७०
चतुर्हस्तप्रमाणं च वर्ष्मवेष्टं सुशोभनम्
पिधानं चरणानां च दत्वा स्वर्गान्न हीयते७१
शक्त्या स्वर्णप्रदानेन स्वर्गे पूज्यो भवेन्नरः
दशयोजनविस्तीर्णे मंडपे रूपभाग्भवेत्७२
सुवर्णं रत्नसंयुक्तं दत्त्वा दशगुणं लभेत्
वज्रवैडूर्यगारुत्म माणिक्यादीननर्घतः७३
दत्वा लिंगे विधानाच्च ब्राह्मणे वा यशस्विनि
शतयोजनविस्तीर्णमंडलेधिपतिर्भवेत्७४
तथैव भुवि जातोपि सर्वलोकप्ररंजनः
सुरभिद्रव्यदानेन वावदूकश्च सुंदरः७५
रक्तामृतसुकंठश्च पूगदानान्नरो भवेत्
वरदासीप्रदानेन नरः कल्पं वसेद्दिवि७६
वरदासी प्रदानेन उर्व्यां जातो धनेश्वरः
तथैव भृत्यदानेन बहुभृत्यो भवेद्दिवि७७
धरायामक्षयाऋद्धिर्जन्मजन्मसु जायते
सर्वतूर्यप्रदानेन गुणवान्लोकसंमतः७८
नृत्यगीतादिशास्त्रेण गंधर्वाणां पतिर्भवेत्
दासीदासयुतः स्वर्गे धनैः स्त्रीभिर्वरैर्युतः७९
तथैव गोप्रदानेन तावत्कालं वसेद्दिवि
लिंगे दुग्धप्रदानाच्च नरः कल्पं वसेद्दिवि८०
दध्ना स्नानेन द्विगुणं घृतेन तु शताधिकम्
अन्नं षड्रससंयुक्तं दत्वा क्षितिपतिर्भवेत्८१
तथैव पायसं दत्वा मुनीनां प्रवरो भुवि
हविष्यान्नं मुदा दत्वा वेदशास्त्रार्थपारगः८२
निरामिषप्रदानाच्च ब्रह्मचारी व्रती भवेत्
मधुदानाच्च सौभाग्यं गुडेन लवणेन च८३
शर्करादिभिर्लावण्यं सर्वलोकेषु गीयते
देवानां शंभुलिंगानामर्चां कृत्वा विधानतः८४
अनुक्रमेण स्वर्गादौ लोकानां स पतिर्भवेत्
लोकानां च हितार्थाय देवास्तिष्ठंति संमुखाः८५
सकृत्प्रदक्षिणां कृत्वा शंभुलिंगेषु पंडितः
दिव्यं वर्षशतं पूर्णं स्वर्गमेति नरोत्तमः८६
एवमेव क्रमेणैव नमस्कारैः स्वयंभुवः
लोकवंद्यो व्रजेत्स्वर्गं तस्मान्नित्यं समाचरेत्८७
लिंगरूपस्य देवस्य यो धनं हरते नरः
स च रौरवमासाद्य हरणात्कीटतां व्रजेत्८८
दातुः पूजां च लिंगार्थे हरेश्चाप्याददाति यः
कुलकोटिसहस्रेण नरकान्न निवर्तते८९
जलपुष्पादिदीपार्थे वसु चान्यद्गृहीतवान्
पश्चान्न दीयते लोभादक्षयं नरकं व्रजेत्९०
दासीं हृत्वा तु लिंगस्य नरकान्न निवर्तते
कामार्तो मातरं गच्छेन्न गच्छेच्छिवचेटिकाम्९१
शिवदासीं ततो गत्वा शिवस्व हरणे तथा
भक्षणादन्नपानानान्नरो दुर्गतिमाप्नुयात्९२
अतो देवलविप्रो यो नरकान्न निवर्तते
तस्माद्वेश्याजनानां च दौष्ट्यमेव हितं भवेत्९३
अतस्तु गणिकां स्पृष्ट्वा नरः स्नानाद्विशुध्यति
मलिनां दुर्गतिं याति बहुपूरुषसंश्रयात्९४
वेश्या तपस्विनी या च देवार्चनरता सदा
पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुते९५
गणिकां मातृवद्यस्तु सदासन्नां प्रपश्यति
देववत्सुरलोकेषु निखिलं भोगमश्नुते९६
सुरासुरनराणां च वंदनीयो यथा हरिः
तथार्होयं सर्वलोके सर्वभूतैकपावनः९७
देवदासः सदा यस्तु देवकृत्येषु लोलुपः
स च गच्छति लोकेशो देवलोके महीयते९८
एतेषामेव लिंगानि कारयित्वा च मंडपम्
शक्त्या यं लभते नाकं कालस्य निश्चयं शृणु९९
हायनैकं तृणेनैव शरकांडेन तच्छतम्
अयुतं त्वन्यकाष्ठेन लक्षं खादिरदारुणा१०० 1.59.100
कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः
तस्मात्सर्वप्रयत्नेन मंडपं कारयेद्बुधः१०१
यावत्कालं वसेत्स्वर्गे नरो मंडपकारकः