"ऋग्वेदः सूक्तं ८.५९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम |
यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः ||
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत |
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ||
सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः |
ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः ||
 
घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य |
या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम ||
अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम |
अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती ||
इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे |
यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम ||
 
इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम |
परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५९" इत्यस्माद् प्रतिप्राप्तम्