"ऋग्वेदः सूक्तं ८.५९" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा परप्र महे सुतेषु वामवाम्
यज्ञे-यज्ञेयज्ञेयज्ञे ह सवना भुरण्यथो यत सुन्वतेयत्सुन्वते यजमानाय शिक्षथः ॥१॥
निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥२॥
सत्यं तदिन्द्रावरुणा कर्शस्यकृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
ताभिर्दाश्वांसमवतं शुभस पतीशुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥३॥
घर्तप्रुषःघृतप्रुषः सौम्या जीरदानवः सप्त सवसारःस्वसारः सदन रतस्यऋतस्य
या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तंघृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतमशिक्षतम् ॥४॥
अवोचाम महते सौभगाय सत्यं तवेषाभ्यांत्वेषाभ्यां महिमानमिन्द्रियममहिमानमिन्द्रियम्
अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥५॥
इन्द्रावरुणा यद रषिभ्योयदृषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रेश्रुतमदत्तमग्रे
यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥६॥
इन्द्रावरुणा सौमनसमद्र्प्तंसौमनसमदृप्तं रायस पोषंरायस्पोषं यजमानेषु धत्तमधत्तम्
परजांप्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय परप्र तिरतं न आयुः ॥७॥
 
घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य ।
या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम ॥
अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम ।
अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती ॥
इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे ।
यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम ॥
 
इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम ।
परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५९" इत्यस्माद् प्रतिप्राप्तम्