"ऋग्वेदः सूक्तं ८.६४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः |
अव बरह्मद्विषो जहि ||
पदा पणीन्रराधसो नि बाधस्व महानसि |
नहि तवा कश्चन परति ||
तवमीशिषे सुतानामिन्द्र तवमसुतानाम |
तवं राजा जनानाम ||
 
एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम |
ओभे पर्णासिरोदसी ||
तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम |
वि सतोत्र्भ्यो रुरोजिथ ||
वयमु तवा दिवा सुते वयं नक्तं हवामहे |
अस्माकं काममा पर्ण ||
 
कव सय वर्षभो युवा तुविग्रीवो अनानतः |
बरह्मा कस्तं सपर्यति ||
कस्य सवित सवनं वर्षा जुजुष्वानव गछति |
इन्द्रं कौ सविदा चके ||
कं ते दाना असक्षत वर्त्रहन कं सुवीर्या |
उक्थे क उ सविदन्तमः ||
 
अयं ते मानुषे जने सोमः पूरुषु सूयते |
तस्येहि पर दरवा पिब ||
अयं ते शर्यणावति सुषोमायामधि परियः |
आर्जीकीयेमदिन्तमः ||
तमद्य राधसे महे चारुं मदाय घर्ष्वये |
एहीमिन्द्रद्रवा पिब ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६४" इत्यस्माद् प्रतिप्राप्तम्