"ऋग्वेदः सूक्तं ८.६४" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उत तवाउत्त्वा मन्दन्तु सतोमःस्तोमाः कर्णुष्वकृणुष्व राधो अद्रिवः ।
अव बरह्मद्विषोब्रह्मद्विषो जहि ॥१॥
पदा पणीन्रराधसोपणीँरराधसो नि बाधस्व महानसिमहाँ असि
नहि तवात्वा कश्चन परतिप्रति ॥२॥
तवमीशिषेत्वमीशिषे सुतानामिन्द्र तवमसुतानामत्वमसुतानाम्
तवंत्वं राजा जनानामजनानाम् ॥३॥
एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
ओभे पृणासि रोदसी ॥४॥
त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
वि सतोत्र्भ्योस्तोतृभ्यो रुरोजिथ ॥५॥
वयमु तवात्वा दिवा सुते वयं नक्तं हवामहे ।
अस्माकं काममा पर्णपृण ॥६॥
कवक्व सयस्य वर्षभोवृषभो युवा तुविग्रीवो अनानतः ।
बरह्माब्रह्मा कस्तं सपर्यति ॥७॥
कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।
इन्द्रं कौ सविदाउ स्विदा चके ॥८॥
कं ते दाना असक्षत वर्त्रहन कंवृत्रहन्कं सुवीर्या ।
उक्थे क उ स्विदन्तमः ॥९॥
अयं ते मानुषे जने सोमः पूरुषु सूयते ।
तस्येहि परप्र दरवाद्रवा पिब ॥१०॥
अयं ते शर्यणावति सुषोमायामधि परियःप्रियः
आर्जीकीये मदिन्तमः ॥११॥
तमद्य राधसे महे चारुं मदाय घर्ष्वयेघृष्वये
एहीमिन्द्र द्रवा पिब ॥१२॥
 
एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम ।
ओभे पर्णासिरोदसी ॥
तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम ।
वि सतोत्र्भ्यो रुरोजिथ ॥
वयमु तवा दिवा सुते वयं नक्तं हवामहे ।
अस्माकं काममा पर्ण ॥
 
कव सय वर्षभो युवा तुविग्रीवो अनानतः ।
बरह्मा कस्तं सपर्यति ॥
कस्य सवित सवनं वर्षा जुजुष्वानव गछति ।
इन्द्रं कौ सविदा चके ॥
कं ते दाना असक्षत वर्त्रहन कं सुवीर्या ।
उक्थे क उ सविदन्तमः ॥
 
अयं ते मानुषे जने सोमः पूरुषु सूयते ।
तस्येहि पर दरवा पिब ॥
अयं ते शर्यणावति सुषोमायामधि परियः ।
आर्जीकीयेमदिन्तमः ॥
तमद्य राधसे महे चारुं मदाय घर्ष्वये ।
एहीमिन्द्रद्रवा पिब ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६४" इत्यस्माद् प्रतिप्राप्तम्