"ऋग्वेदः सूक्तं ८.६५" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यदिन्द्र परागपागुदं नयग वाप्रागपागुदङ्न्यग्वा हूयसे नर्भिःनृभिः
आ याहि तूयमाशुभिः ॥१॥
यदयद्वा वा परस्रवणेप्रस्रवणे दिवो मादयासे सवर्णरेस्वर्णरे
यद्वा समुद्रे अन्धसः ॥२॥
यद वा समुद्रेन्धसः ॥
तवात्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
इन्द्र सोमस्य पीतये ॥३॥
 
आ त इन्द्र महिमानं हरयो देव ते महः ।
रथे वहन्तु बिभ्रतः ॥४॥
इन्द्र गर्णीषगृणीषसतुषेस्तुषे महानुग्रमहाँ ईशानक्र्तउग्र ईशानकृत्
एहि नः सुतं पिब ॥५॥
सुतावन्तस्त्वा वयं परयस्वन्तोप्रयस्वन्तो हवामहे ।
इदं नो बर्हिरासदे ॥६॥
यच्चिद धियच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वमसाधारणस्त्वम्
 
तं तवात्वा वयं हवामहे ॥७॥
यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम ।
तं तवा वयं हवामहे ॥
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
जुषाण इन्द्र तततत्पिब पिब ॥॥८॥
विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि ।
अस्मे धेहिश्रवोधेहि बर्हतश्रवो बृहत् ॥९॥
दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
मा देवा मघवा रिषतरिषत् ॥१०॥
सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
शुक्रं हिरण्यमा ददे ॥११॥
नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
शरवोश्रवो देवेष्वक्रत ॥१२॥
 
दाता मे पर्षतीनां राजा हिरण्यवीनाम ।
मा देवा मघवा रिषत ॥
सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु ।
शुक्रं हिरण्यमा ददे ॥
नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
शरवो देवेष्वक्रत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६५" इत्यस्माद् प्रतिप्राप्तम्