"ऋग्वेदः सूक्तं ८.७१" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवंत्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
उत दविषोद्विषो मर्त्यस्य ॥१॥
नहि मन्युः पौरुषेय ईशे हि वः परियजातप्रियजात
त्वमिदसि क्षपावान् ॥२॥
तवम इद असि कषपावान ॥
स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
स नो विश्वेभिर देवेभिर ऊर्जो नपाद भद्रशोचे ।
रयिं देहि विश्ववारमविश्ववारम् ॥३॥
तम अग्नेतमग्ने अरातयो मर्तं युवन्त रायः ।
 
यं त्रायसे दाश्वांसम् ॥४॥
न तम अग्ने अरातयो मर्तं युवन्त रायः ।
यं तवंत्वं विप्र मेधसाताव अग्नेमेधसातावग्ने हिनोषि धनाय ।
यं तरायसे दाश्वांसम ॥
स तवोती गोषु गन्ता ॥५॥
यं तवं विप्र मेधसाताव अग्ने हिनोषि धनाय ।
तवंत्वं रयिमरयिं पुरुवीरम अग्नेपुरुवीरमग्ने दाशुषे मर्ताय ।
स तवोती गोषु गन्ता ॥
परप्र णो नय वस्यो अछअच्छ ॥६॥
तवं रयिम पुरुवीरम अग्ने दाशुषे मर्ताय ।
पर णो नय वस्यो अछ ॥
 
उरुष्या णो मा परा दा अघायते जातवेदः ।
दुराध्ये मर्ताय ॥७॥
अग्ने माकिष टेमाकिष्टे देवस्य रातिम अदेवोरातिमदेवो युयोत ।
त्वमीशिषे वसूनाम् ॥८॥
तवम ईशिषे वसूनाम ॥
स नो वस्व उप मास्यमास्यूर्जो ऊर्जो नपान माहिनस्यनपान्माहिनस्य
सखे वसो जरित्र्भ्यःजरितृभ्यः ॥९॥
अछाअच्छा नः शीरशोचिषं गिरो यन्तु दर्शतमदर्शतम्
 
अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१०॥
अछा नः शीरशोचिषं गिरो यन्तु दर्शतम ।
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणामवार्याणाम्
अछा यज्ञासो नमसा पुरूवसुम पुरुप्रशस्तम ऊतये ॥
द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥११॥
अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम ।
अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
दविता यो भूद अम्र्तो मर्त्येष्व आ होता मन्द्रतमो विशि ॥
अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥१२॥
अग्निं वो देवयज्ययाग्निम परयत्य अध्वरे ।
अग्निर इषांअग्निरिषां सख्ये ददातु न ईशे यो वार्याणामवार्याणाम्
अग्निं धीषु परथमम अग्निम अर्वत्य अग्निं कषैत्राय साधसे ॥
अग्निं तोके तनये शश्वद ईमहेशश्वदीमहे वसुं सन्तं तनूपामतनूपाम् ॥१३॥
अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमीळ्ह शरुतंश्रुतं नरो ऽगनिंनरोऽग्निं सुदीतये छर्दिः ॥१४॥
अग्निं दवेषोद्वेषो योतवै नो गर्णीमस्य अग्निंगृणीमस्यग्निं शं योश चयोश्च दातवे ।
विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥१५॥
 
अग्निर इषां सख्ये ददातु न ईशे यो वार्याणाम ।
अग्निं तोके तनये शश्वद ईमहे वसुं सन्तं तनूपाम ॥
अग्निम ईळिष्वावसे गाथाभिः शीरशोचिषम ।
अग्निं राये पुरुमीळ्ह शरुतं नरो ऽगनिं सुदीतये छर्दिः ॥
अग्निं दवेषो योतवै नो गर्णीमस्य अग्निं शं योश च दातवे ।
विश्वासु विक्ष्व अवितेव हव्यो भुवद वस्तुर रषूणाम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७१" इत्यस्माद् प्रतिप्राप्तम्