"ऋग्वेदः सूक्तं ८.७४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम |
अग्निं वो दुर्यं वच सतुषे शूषस्य मन्मभिः ||
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम |
परशंसन्ति परशस्तिभिः ||
पन्यांसं जातवेदसं यो देवतात्युद्यता |
हव्यान्यैरयत दिवि ||
 
आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम |
यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते ||
अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम |
घर्ताहवनमीड्यम ||
सबाधो यं जना इमे.अग्निं हव्येभिरीळते |
जुह्वानासोयतस्रुचः ||
 
इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा |
मन्द्र सुजात सुक्रतो.अमूर दस्मातिथे ||
सा ते अग्ने शन्तमा चनिष्ठा भवतु परिया |
तया वर्धस्व सुष्टुतः ||
सा दयुम्नैर्द्युम्निनी बर्हदुपोप शरवसि शरवः |
दधीत वर्त्रतूर्ये ||
 
अश्वमिद गां रथप्रां तवेषमिन्द्रं न सत्पतिम |
यस्य शरवांसि तूर्वथ पन्यम-पन्यं च कर्ष्टयः ||
यं तवा गोपवनो गिरा चनिष्ठदग्ने अङगिरः |
स पावकश्रुधी हवम ||
यं तवा जनास ईळते सबाधो वाजसातये |
स बोधि वर्त्रतूर्ये ||
 
अहं हुवान आर्क्षे शरुतर्वणि मदच्युति |
शर्धांसीव सतुकाविनां मर्क्षा शीर्षा चतुर्णाम ||
मां चत्वार आशवः शविष्ठस्य दरवित्नवः |
सुरथासो अभि परयो वक्षन वयो न तुग्र्यम ||
सत्यमित तवा महेनदि परुष्ण्यव देदिशम |
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७४" इत्यस्माद् प्रतिप्राप्तम्