"ऋग्वेदः सूक्तं ८.७४" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
विशो-विशोविशोविशो वो अतिथिं वाजयन्तः पुरुप्रियमपुरुप्रियम्
अग्निं वो दुर्यं वच सतुषेस्तुषे शूषस्य मन्मभिः ॥१॥
यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिमसर्पिरासुतिम्
प्रशंसन्ति प्रशस्तिभिः ॥२॥
परशंसन्ति परशस्तिभिः ॥
पन्यांसं जातवेदसं यो देवतात्युद्यता ।
हव्यान्यैरयद्दिवि ॥३॥
हव्यान्यैरयत दिवि ॥
आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
 
यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥४॥
आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम ।
अम्र्तंअमृतं जातवेदसं तिरस्तमांसि दर्शतमदर्शतम्
यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते ॥
घृताहवनमीड्यम् ॥५॥
अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम ।
सबाधो यं जना इमे.अग्निंइमेऽग्निं हव्येभिरीळते ।
घर्ताहवनमीड्यम ॥
जुह्वानासो यतस्रुचः ॥६॥
सबाधो यं जना इमे.अग्निं हव्येभिरीळते ।
जुह्वानासोयतस्रुचः ॥
 
इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
मन्द्र सुजात सुक्रतो.अमूरसुक्रतोऽमूर दस्मातिथे ॥७॥
सा ते अग्ने शन्तमाशंतमा चनिष्ठा भवतु परियाप्रिया
तया वर्धस्व सुष्टुतः ॥८॥
सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
सा दयुम्नैर्द्युम्निनी बर्हदुपोप शरवसि शरवः ।
दधीत वर्त्रतूर्येवृत्रतूर्ये ॥९॥
अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
 
यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥१०॥
अश्वमिद गां रथप्रां तवेषमिन्द्रं न सत्पतिम ।
यं तवात्वा गोपवनो गिरा चनिष्ठदग्ने अङगिरःअङ्गिरः
यस्य शरवांसि तूर्वथ पन्यम-पन्यं च कर्ष्टयः ॥
स पावक श्रुधी हवम् ॥११॥
यं तवा गोपवनो गिरा चनिष्ठदग्ने अङगिरः ।
यं तवात्वा जनास ईळते सबाधो वाजसातये ।
स पावकश्रुधी हवम ॥
स बोधि वृत्रतूर्ये ॥१२॥
यं तवा जनास ईळते सबाधो वाजसातये ।
अहं हुवान आर्क्षे शरुतर्वणिश्रुतर्वणि मदच्युति ।
स बोधि वर्त्रतूर्ये ॥
शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥१३॥
मां चत्वार आशवः शविष्ठस्य दरवित्नवःद्रवित्नवः
सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥१४॥
सत्यमित तवासत्यमित्त्वा महेनदि परुष्ण्यव देदिशमदेदिशम्
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥१५॥
 
अहं हुवान आर्क्षे शरुतर्वणि मदच्युति ।
शर्धांसीव सतुकाविनां मर्क्षा शीर्षा चतुर्णाम ॥
मां चत्वार आशवः शविष्ठस्य दरवित्नवः ।
सुरथासो अभि परयो वक्षन वयो न तुग्र्यम ॥
सत्यमित तवा महेनदि परुष्ण्यव देदिशम ।
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७४" इत्यस्माद् प्रतिप्राप्तम्