"ऋग्वेदः सूक्तं ८.७६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
इमं नु मायिनं हुव इन्द्रमीशानमोजसा |
मरुत्वन्तंन वर्ञ्जसे ॥
अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरः |
वज्रेण शतपर्वणा ॥
वाव्र्धानो मरुत्सखेन्द्रो वि वर्त्रमैरयत |
सर्जन समुद्रियापः ॥
 
अयं ह येन वा इदं सवर्मरुत्वता जितम |
इन्द्रेण सोमपीतये ॥
मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम |
इन्द्रं गीर्भिर्हवामहे ॥
इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे |
अस्य सोमस्य पीतये ॥
 
मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो |
अस्मिन यज्ञेपुरुष्टुत ॥
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः |
हर्दा हूयन्त उक्थिनः ॥
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु |
वज्रं शिशान ओजसा ॥
 
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः |
सोममिन्द्रचमू सुतम ॥
अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम |
इन्द्र यद दस्युहाभवः ॥
वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम |
इन्द्रात परि तन्वं ममे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७६" इत्यस्माद् प्रतिप्राप्तम्