"ऋग्वेदः सूक्तं ८.८२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
आ पर दरव परावतो.अर्वावतश्च वर्त्रहन |
मध्वः परतिप्रभर्मणि ॥
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः |
पिबा दध्र्ग यथोचिषे ॥
इषा मन्दस्वादु ते.अरं वराय मन्यवे |
भुवत त इन्द्र शं हर्दे ॥
 
आ तवशत्रवा गहि नयुक्थानि च हूयसे |
उपमे रोचने दिवः ॥
तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम |
पर सोम इन्द्र हूयते ॥
इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः |
वि पीतिन्त्र्प्तिमश्नुहि ॥
 
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः |
पिबेदस्य तवमीशिषे ॥
यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे |
पिबेदस्य तवमीशिषे ॥
यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम |
पिबेदस्य तवमीशिषे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८२" इत्यस्माद् प्रतिप्राप्तम्