"ऋग्वेदः सूक्तं ८.८२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
आ पर दरव परावतो.अर्वावतश्च वर्त्रहन ।
मध्वः प्रति प्रभर्मणि ॥१॥
मध्वः परतिप्रभर्मणि ॥
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
पिबा दधृग्यथोचिषे ॥२॥
पिबा दध्र्ग यथोचिषे ॥
इषा मन्दस्वादु ते.अरंतेऽरं वराय मन्यवे ।
भुवत तभुवत्त इन्द्र शं हर्देहृदे ॥३॥
तवशत्रवात्वशत्रवा गहि नयुक्थानिन्युक्थानि च हूयसे ।
उपमे रोचने दिवः ॥४॥
तुभ्यायमद्रिभिः सुतो गोभिः शरीतोश्रीतो मदाय कमकम्
परप्र सोम इन्द्र हूयते ॥५॥
इन्द्र शरुधिश्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
वि पीतिं तृप्तिमश्नुहि ॥६॥
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य तवमीशिषेत्वमीशिषे ॥७॥
यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शेददृशे
पिबेदस्य तवमीशिषेत्वमीशिषे ॥८॥
यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
पिबेदस्य तवमीशिषेत्वमीशिषे ॥९॥
 
आ तवशत्रवा गहि नयुक्थानि च हूयसे ।
उपमे रोचने दिवः ॥
तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम ।
पर सोम इन्द्र हूयते ॥
इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः ।
वि पीतिन्त्र्प्तिमश्नुहि ॥
 
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य तवमीशिषे ॥
यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे ।
पिबेदस्य तवमीशिषे ॥
यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम ।
पिबेदस्य तवमीशिषे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८२" इत्यस्माद् प्रतिप्राप्तम्