"ऋग्वेदः सूक्तं ८.८३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
देवानामिदवो महत तदा वर्णीमहे वयम |
वर्ष्णामस्मभ्यमूतये ||
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा |
वर्धासश्च परचेतसः ||
अति नो विष्पिता पुरु नौभिरपो न पर्षथ |
यूयं रतस्यरथ्यः ||
 
वामं नो अस्त्वर्यमन वामं वरुण शंस्यम |
वामं हयाव्र्णीमहे ||
वामस्य हि परचेतस ईशानाशो रिशादसः |
नेमादित्या अघस्य यत ||
वयमिद वः सुदानवः कषियन्तो यान्तो अध्वन्ना |
देवा वर्धाय हूमहे ||
 
अधि न इन्द्रैषां विष्णो सजात्यानाम |
इता मरुतो अश्विना ||
पर भरात्र्त्वं सुदानवो.अध दविता समान्या |
मातुर्गर्भे भरामहे ||
यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः |
अधाचिद व उत बरुवे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८३" इत्यस्माद् प्रतिप्राप्तम्