"ऋग्वेदः सूक्तं ८.८३" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
देवानामिदवो महतमहत्तदा तदावृणीमहे वर्णीमहे वयमवयम्
वृष्णामस्मभ्यमूतये ॥१॥
वर्ष्णामस्मभ्यमूतये ॥
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
वृधासश्च प्रचेतसः ॥२॥
वर्धासश्च परचेतसः ॥
अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
यूयमृतस्य रथ्यः ॥३॥
यूयं रतस्यरथ्यः ॥
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
वामं ह्यावृणीमहे ॥४॥
वामस्य हि परचेतसप्रचेतस ईशानाशो रिशादसः ।
नेमादित्या अघस्य यतयत् ॥५॥
वयमिद वःवयमिद्वः सुदानवः कषियन्तोक्षियन्तो यान्तो अध्वन्ना ।
देवा वर्धायवृधाय हूमहे ॥६॥
अधि न इन्द्रैषां विष्णो सजात्यानामसजात्यानाम्
इता मरुतो अश्विना ॥७॥
प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
मातुर्गर्भे भरामहे ॥८॥
यूयं हि षठाष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
अधा चिद्व उत ब्रुवे ॥९॥
 
वामं नो अस्त्वर्यमन वामं वरुण शंस्यम ।
वामं हयाव्र्णीमहे ॥
वामस्य हि परचेतस ईशानाशो रिशादसः ।
नेमादित्या अघस्य यत ॥
वयमिद वः सुदानवः कषियन्तो यान्तो अध्वन्ना ।
देवा वर्धाय हूमहे ॥
 
अधि न इन्द्रैषां विष्णो सजात्यानाम ।
इता मरुतो अश्विना ॥
पर भरात्र्त्वं सुदानवो.अध दविता समान्या ।
मातुर्गर्भे भरामहे ॥
यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
अधाचिद व उत बरुवे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८३" इत्यस्माद् प्रतिप्राप्तम्