"ऋग्वेदः सूक्तं ८.८६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः |
ता वां विश्वको हवते तनूक्र्थे मा नो वि यौष्टं सख्या मुमोचतम ॥
कथा नूनं वां विमना उप सतवद युवं धियं ददथुर्वस्यैष्तये |
ता वां विश्वको ... ॥
युवं हि षमा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये |
ता वां विश्वको ... ॥
 
उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे |
यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम ॥
रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे |
रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८६" इत्यस्माद् प्रतिप्राप्तम्