"ऋग्वेदः सूक्तं ८.८६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ४:
<pre>
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
ता वां विश्वको हवते तनूक्र्थेतनूकृथे मा नो वि यौष्टं सख्या मुमोचतममुमोचतम् ॥१॥
कथा नूनं वां विमना उप सतवद युवंस्तवद्युवं धियं ददथुर्वस्यैष्तयेददथुर्वस्यइष्टये
ता वां विश्वको ...हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥२॥
युवं हि षमाष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टयेददथुर्वस्यइष्टये
ता वां विश्वको ...हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥३॥
उत तयंत्यं वीरं धनसां रजीषिणंधनसामृजीषिणं दूरे चित सन्तमवसेचित्सन्तमवसे हवामहे ।
यस्य सवादिष्ठास्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतममुमोचतम् ॥४॥
रतेनऋतेन देवः सविता शमायत रतस्यऋतस्य शर्ङगमुर्वियाशृङ्गमुर्विया वि पप्रथे ।
रतंऋतं सासाह महि चित पर्तन्यतोचित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतममुमोचतम् ॥५॥
 
उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे ।
यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम ॥
रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे ।
रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.८६" इत्यस्माद् प्रतिप्राप्तम्