"ऋग्वेदः सूक्तं ८.९२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
पान्तमा वो अन्धस इन्द्रमभि पर गायत |
विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम ||
पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम |
इन्द्र इति बरवीतन ||
इन्द्र इन नो महानां दाता वाजानां नर्तुः |
महानभिज्ञ्वा यमत ||
अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः |
इन्दोरिन्द्रोयवाशिरः ||
तं वभि परार्चतेन्द्रं सोमस्य पीतये |
तदिद धयस्यवर्धनम ||
अस्य पीत्वा मदानां देवो देवस्यौजसा |
विश्वाभि भुवना भुवत ||
तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम |
आ चयावयस्यूतये ||
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम |
नरमवार्यक्रतुम ||
शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम |
अवा नः पार्ये धने ||
अतश्चिदिन्द्र ण उपा याहि शतवाजया |
इषा सहस्रवाजया ||
अयाम धीवतो धियो.अर्वद्भिः शक्र गोदरे |
जयेम पर्त्सु वज्रिवः ||
वयमु तवा शतक्रतो गावो न यवसेष्वा |
उक्थेषु रणयामसि ||
विश्वा हि मर्त्यत्वनानुकामा शतक्रतो |
अगन्म वज्रिन्नाशसः ||
तवे सु पुत्र शवसो.अव्र्त्रन कामकातयः |
न तवामिन्द्रातिरिच्यते ||
स नो वर्षन सनिष्ठया सं घोरया दरवित्न्वा |
धियाविड्ढि पुरन्ध्या ||
यस्ते नूनं शतक्रतविन्द्र दयुम्नितमो मदः |
तेन नूनं मदे मदेः ||
यस्ते चित्रश्रवस्तमो य इन्द्र वर्त्रहन्तमः |
य ओजोदातमोमदः ||
विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः |
विश्वासुदस्म कर्ष्टिषु ||
इन्द्राय मद्वने सुतं परि षटोभन्तु नो गिरः |
अर्कमर्चन्तु कारवः ||
यस्मिन विश्वा अधि शरियो रणन्ति सप्त संसदः |
इन्द्रंसुते हवामहे ||
तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद वर्धन्तुनो गिरः ||
आ तवा विशन्त्विन्दवः समुद्रमिव सिन्धवः |
न तवामिन्द्राति रिच्यते ||
विव्यक्थ महिना वर्षन भक्षं सोमस्य जाग्र्वे |
य इन्द्र जठरेषु ते ||
अरं त इन्द्र कुक्षये सोमो भवतु वर्त्रहन |
अरं धामभ्यैन्दवः ||
अरमश्वाय गायति शरुतकक्षो अरं गवे |
अरमिन्द्रस्य धाम्ने ||
अरं हि षम सुतेषु णः सोमेष्विन्द्र भूषसि |
अरं तेशक्र दावने ||
पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः |
अरं गमाम ते वयम ||
एवा हयसि वीरयुरेवा शूर उत सथिरः |
एवा ते राध्यं मनः ||
एवा रातिस्तुवीमघ विश्वेभिर्धायि धात्र्भिः |
अधा चिदिन्द्र मे सचा ||
मो षु बरह्मेव तन्द्रयुर्भुवो वाजानां पते |
मत्स्वा सुतस्य गोमतः ||
मा न इन्द्र अभ्यादिशः सूरो अक्तुष्वा यमन |
तवा युजा वनेम तत ||
तवयेदिन्द्र युजा वयं परति बरुवीमहि सप्र्धः |
तवमस्माकं तव समसि ||
तवामिद धि तवायवो.अनुनोनुवतश्चरान |
सखाय इन्द्र कारवः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९२" इत्यस्माद् प्रतिप्राप्तम्