"ऋग्वेदः सूक्तं ८.९४" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
गौर्धयति मरुतां शरवस्युर्माता मघोनाम |
युक्ता वह्नी रथानाम ॥
यस्या देवा उपस्थे वरता विश्वे धारयन्ति |
सूर्यामासाद्र्शे कम ॥
तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः |
मरुतः सोमपीतये ॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः |
उत सवराजो अश्विना ॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः |
तरिषधस्थस्य जावतः ॥
उतो नवस्य जोषमानिन्द्रः सुतस्य गोमतः |
परातर्होतेव मत्सति ॥
कदत्विषन्त सूरयस्तिर आप इव सरिधः |
अर्षन्ति पूतदक्षसः ॥
कद वो अद्य महानां देवानामवो वर्णे |
तमना च दस्मवर्चसाम ॥
आ ये विश्वा पार्थिवानि पप्रथन रोचना दिवः |
मरुतःसोमपीतये ॥
तयान नु पूतदक्षसो दिवो वो मरुतो हुवे |
अस्य सोमस्य पीतये ॥
तयान नु ये वि रोदसी तस्तभुर्मरुतो हुवे |
अस्य सोमस्य पीतये ॥
तयं नु मारुतं गणं गिरिष्ठां वर्षणं हुवे |
अस्यसोमस्य पीतये ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९४" इत्यस्माद् प्रतिप्राप्तम्