"ऋग्वेदः सूक्तं ८.९४" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
गौर्धयति मरुतां शरवस्युर्माताश्रवस्युर्माता मघोनाममघोनाम्
युक्ता वह्नी रथानाम ॥रथानाम् ॥१॥
यस्या देवा उपस्थे वरताव्रता विश्वे धारयन्तिधारयन्ते
सूर्यामासा दृशे कम् ॥२॥
सूर्यामासाद्र्शे कम ॥
तत सुतत्सु नो विश्वे अर्य आ सदा गर्णन्तिगृणन्ति कारवः ।
मरुतः सोमपीतये ॥३॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत सवराजोस्वराजो अश्विना ॥४॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
तरिषधस्थस्यत्रिषधस्थस्य जावतः ॥५॥
उतो नवस्यन्वस्य जोषमानिन्द्रःजोषमाँ इन्द्रः सुतस्य गोमतः ।
परातर्होतेवप्रातर्होतेव मत्सति ॥६॥
कदत्विषन्त सूरयस्तिर आप इव सरिधःस्रिधः
अर्षन्ति पूतदक्षसः ॥७॥
कद वोकद्वो अद्य महानां देवानामवो वर्णेवृणे
त्मना च दस्मवर्चसाम् ॥८॥
तमना च दस्मवर्चसाम ॥
आ ये विश्वा पार्थिवानि पप्रथन रोचनापप्रथन्रोचना दिवः ।
मरुतः सोमपीतये ॥९॥
मरुतःसोमपीतये ॥
तयान नुत्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
अस्य सोमस्य पीतये ॥१०॥
तयान नुत्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
अस्य सोमस्य पीतये ॥११॥
तयंत्यं नु मारुतं गणं गिरिष्ठां वर्षणंवृषणं हुवे ।
अस्यसोमस्यअस्य सोमस्य पीतये ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९४" इत्यस्माद् प्रतिप्राप्तम्