"ऋग्वेदः सूक्तं ८.९६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः |
अस्मा आपो मातरः सप्त तस्थुर्न्र्भ्यस्तराय सिन्धवः सुपाराः ||
अतिविद्धा विथुरेणा चिदस्त्रा तरिः सप्त सानु संहिता गिरीणाम |
न तद देवो न मर्त्यस्तुतुर्याद यानि परव्र्द्धो वर्षभश्चकार ||
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः |
शीर्षन्निन्द्रस्य करतवो निरेक आसन्नेषन्त शरुत्या उपाके ||
मन्ये तवा यज्ञियं यज्ञियानां मन्ये तवा चयवनमच्युतानाम |
मन्ये तवा सत्वनामिन्द्र केतुं मन्ये तवा वर्षभं चर्षणीनाम ||
आ यद वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवाु |
पर पर्वता अनवन्त पर गावः पर बरह्माणो अभिनक्षन्त इन्द्रम ||
तमु षटवाम य इमा जजान विश्वा जातान्यवराण्यस्मात |
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्व्र्षभं विशेम ||
वर्त्रस्य तवा शवसथादीषमाणा विश्वे देवा अजहुर्ये सखायः |
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पर्तना जयासि ||
तरिः षष्टिस्त्वा मरुतो वाव्र्धाना उस्रा इव राशयो यज्ञियासः |
उप तवेमः कर्धि नो भागधेयं शुष्मं त एना हविषा विधेम ||
तिग्ममायुधं मरुतामनीकं कस्त इन्द्र परति वज्रं दधर्ष |
अनायुधासो असुरा अदेवाश्चक्रेण तानप वप रजीषिन ||
मह उग्राय तवसे सुव्र्क्तिं परेरय शिवतमाय पश्वः |
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङग वेदत ||
उक्थवाहसे विभ्वे मनीषां दरुणा न पारमीरया नदीनाम |
नि सप्र्श धिया तन्वि शरुतस्य जुष्टतरस्य कुविदङग वेदत ||
तद विविड्ढि यत त इन्द्रो जुजोषत सतुहि सुष्टुतिं नमसाविवास |
उप भूष जरितर्मा रुवण्यः शरावया वाचं कुविदङग वेदत ||
अव दरप्सो अंशुमतीमतिष्ठदियानः कर्ष्णो दशभिः सहस्रैः |
आवत तमिन्द्रः शच्या धमन्तमप सनेहितीर्न्र्मणा अधत्त ||
दरप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः |
नभो न कर्ष्णमवतस्थिवांसमिष्यामि वो वर्षणो युध्यताजौ ||
अध दरप्सो अंशुमत्या उपस्थे.अधारयत तन्वं तित्विषाणः |
विशो अदेवीरभ्याचरन्तीर्ब्र्हस्पतिना युजेन्द्रः ससाहे ||
तवं ह तयत सप्तभ्यो जायमानो.अशत्रुभ्यो अभवः शत्रुरिन्द्र |
गूळ्हे दयावाप्र्थिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ||
तवं ह तयदप्रतिमानमोजो वज्रेण वज्रिन धर्षितो जघन्थ |
तवं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ||
तवं ह तयद वर्षभ चर्षणीनां घनो वर्त्रानां तविषोबभूथ |
तवं सिन्धून्रस्र्जस्तस्तभानान तवमपो अजयोदासपत्नीः ||
स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान |
य एक इन नर्यपांसि कर्ता स वर्त्रहा परतीदन्यमाहुः ||
स वर्त्रहेन्द्रश्चर्षणीध्र्त तं सुष्टुत्या हव्यं हुवेम |
स पराविता मघवा नो.अधिवक्ता स वाजस्य शरवस्यस्यदाता ||
स वर्त्रहेन्द्र रभुक्षाः सद्यो जज्ञानो हव्यो बभूव |
कर्ण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९६" इत्यस्माद् प्रतिप्राप्तम्