"ऋग्वेदः सूक्तं ८.९६" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
अस्मा आपो मातरः सप्त तस्थुर्न्र्भ्यस्तरायतस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥१॥
अतिविद्धा विथुरेणा चिदस्त्रा तरिःत्रिः सप्त सानु संहिता गिरीणामगिरीणाम्
न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥२॥
न तद देवो न मर्त्यस्तुतुर्याद यानि परव्र्द्धो वर्षभश्चकार ॥
इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
शीर्षन्निन्द्रस्य करतवोक्रतवो निरेक आसन्नेषन्त शरुत्याश्रुत्या उपाके ॥३॥
मन्ये तवात्वा यज्ञियं यज्ञियानां मन्ये तवात्वा चयवनमच्युतानामच्यवनमच्युतानाम्
मन्ये तवात्वा सत्वनामिन्द्र केतुं मन्ये तवात्वा वर्षभंवृषभं चर्षणीनाम ॥चर्षणीनाम् ॥४॥
यद वज्रंयद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवाुहन्तवा उ
परप्र पर्वता अनवन्त परप्र गावः परप्र बरह्माणोब्रह्माणो अभिनक्षन्त इन्द्रम ॥इन्द्रम् ॥५॥
तमु षटवामष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मातजातान्यवराण्यस्मात्
इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्व्र्षभंनमोभिर्वृषभं विशेम ॥६॥
वर्त्रस्यवृत्रस्य तवात्वा शवसथादीषमाणाश्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पर्तनापृतना जयासि ॥७॥
तरिःत्रिः षष्टिस्त्वा मरुतो वाव्र्धानावावृधाना उस्रा इव राशयो यज्ञियासः ।
उप तवेमःत्वेमः कर्धिकृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥८॥
तिग्ममायुधं मरुतामनीकं कस्त इन्द्र परतिप्रति वज्रं दधर्ष ।
अनायुधासो असुरा अदेवाश्चक्रेण तानपताँ वपअप रजीषिनवप ऋजीषिन् ॥९॥
मह उग्राय तवसे सुव्र्क्तिंसुवृक्तिं परेरयप्रेरय शिवतमाय पश्वः ।
गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङगकुविदङ्ग वेदत ॥वेदत् ॥१०॥
उक्थवाहसे विभ्वे मनीषां दरुणाद्रुणा न पारमीरया नदीनामनदीनाम्
नि सप्र्शस्पृश धिया तन्वि शरुतस्यश्रुतस्य जुष्टतरस्य कुविदङगकुविदङ्ग वेदत ॥वेदत् ॥११॥
तदतद्विविड्ढि विविड्ढि यत तयत्त इन्द्रो जुजोषत सतुहिजुजोषत्स्तुहि सुष्टुतिं नमसाविवासनमसा विवास
उप भूष जरितर्मा रुवण्यः शरावयाश्रावया वाचं कुविदङगकुविदङ्ग वेदत ॥वेदत् ॥१२॥
अव दरप्सोद्रप्सो अंशुमतीमतिष्ठदियानः कर्ष्णोकृष्णो दशभिः सहस्रैः ।
आवत तमिन्द्रःआवत्तमिन्द्रः शच्या धमन्तमप सनेहितीर्न्र्मणास्नेहितीर्नृमणा अधत्त ॥१३॥
दरप्समपश्यंद्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
नभो न कर्ष्णमवतस्थिवांसमिष्यामिकृष्णमवतस्थिवांसमिष्यामि वो वर्षणोवृषणो युध्यताजौ ॥१४॥
अध दरप्सोद्रप्सो अंशुमत्या उपस्थे.अधारयत तन्वंउपस्थेऽधारयत्तन्वं तित्विषाणः ।
विशो अदेवीरभ्याचरन्तीर्ब्र्हस्पतिनाअदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥१५॥
तवंत्वंतयतत्यत्सप्तभ्यो सप्तभ्यो जायमानो.अशत्रुभ्योजायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
गूळ्हे दयावाप्र्थिवीद्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१६॥
तवंत्वंतयदप्रतिमानमोजोत्यदप्रतिमानमोजो वज्रेण वज्रिन धर्षितोवज्रिन्धृषितो जघन्थ ।
तवंत्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥१७॥
तवंत्वंतयद वर्षभत्यद्वृषभ चर्षणीनां घनो वर्त्रानांवृत्राणां तविषोबभूथतविषो बभूथ
त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥१८॥
तवं सिन्धून्रस्र्जस्तस्तभानान तवमपो अजयोदासपत्नीः ॥
स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवानरेवान्
य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥१९॥
य एक इन नर्यपांसि कर्ता स वर्त्रहा परतीदन्यमाहुः ॥
वर्त्रहेन्द्रश्चर्षणीध्र्त तंवृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
पराविताप्राविता मघवा नो.अधिवक्तानोऽधिवक्ता स वाजस्य शरवस्यस्यदाताश्रवस्यस्य दाता ॥२०॥
वर्त्रहेन्द्रवृत्रहेन्द्र रभुक्षाःऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
कर्ण्वन्नपांसिकृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥२१॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९६" इत्यस्माद् प्रतिप्राप्तम्