"ऋग्वेदः सूक्तं ८.९७" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
या इन्द्र भुज आभरः सवर्वानसुरेभ्यः |
सतोतारमिन मघवन्नस्य वर्धय ये च तवे वर्क्तबर्हिषः ॥
यमिन्द्र दधिषे तवमश्वं गां भागमव्ययम |
यजमाने सुन्वति दक्षिणावति तस्मिन तं धेहि मा पणौ ॥
य इन्द्र सस्त्यव्रतो.अनुष्वापमदेवयुः |
सवैः ष एवैर्मुमुरत पोष्यं रयिं सनुतर्धेहि तं ततः ॥
यच्छक्रासि परावति यदर्वावति वर्त्रहन |
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाना विवासति ॥
यद वासि रोचने दिवः समुद्रस्याधि विष्टपि |
यत पार्थिवे सदने वर्त्रहन्तम यदन्तरिक्ष आ गहि ॥
स नः सोमेषु सोमपाः सुतेषु शवसस पते |
मादयस्व रादसा सून्र्तावतेन्द्र राया परीणसा ॥
मा न इन्द्र परा वर्णग भवा नः सधमाद्यः |
तवं न ऊती तवमिन न आप्यं मा न इन्द्र परा वर्णक ॥
अस्मे इन्द्र सचा सुते नि षदा पीतये मधु |
कर्धी जरित्रेमघवन्नवो महदस्मे इन्द्र सचा सुते ॥
न तवा देवास आशत न मर्त्यासो अद्रिवः |
विश्वा जातानिशवसाभिभूरसि न तवा देवास आशत ॥
विश्वाः पर्तना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रंजजनुश्च राजसे |
करत्वा वरुष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम ॥
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये |
सवर्पतिंयदीं वर्धे धर्तव्रतो हयोजसा समूतिभिः ॥
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा |
सुदीतयो वो अद्रुहो.अपि कर्णे तरस्विनः सं रक्वभिः ॥
तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि |
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद राये नो विश्वा सुपथा कर्णोतु वज्री ॥
तवं पुर इन्द्र चिकिदेना वयोजसा शविष्ठ शक्र नाशयध्यै |
तवद विश्वानि भुवनानि वज्रिन दयावा रेजेते पर्थिवी च भीषा ॥
तन म रतमिन्द्र शूर चित्र पात्वपो न वज्रिन दुरिताति पर्षि भूरि |
कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य सप्र्हयाय्यस्य राजन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९७" इत्यस्माद् प्रतिप्राप्तम्