"भगवद्गीता/पुरुषोत्तमयोगः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
 
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
: गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसंततानि
: कर्मानुबन्धीनि मनुष्यलोके ॥१५- २॥
 
न रूपमस्येह तथोपलभ्यते
: नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल-
: मसङ्गशस्त्रेण दृढेन छित्त्वा ॥१५- ३॥
 
ततः पदं तत्परिमार्गितव्यं
: यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
: यतः प्रवृत्तिः प्रसृता पुराणी ॥१५- ४॥
 
निर्मानमोहा जितसङ्गदोषा
: अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
: र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥१५- ५॥
 
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
पङ्क्तिः ६२:
 
सर्वस्य चाहं हृदि संनिविष्टो
: मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
: वेदान्तकृद्वेदविदेव चाहम् ॥१५- १५॥
 
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
"https://sa.wikisource.org/wiki/भगवद्गीता/पुरुषोत्तमयोगः" इत्यस्माद् प्रतिप्राप्तम्