"ऋग्वेदः सूक्तं ८.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १:
तवमग्ने बर्हद वयो दधासि देव दाशुषे |
कविर्ग्र्हपतिर्युवा ॥
स न ईळानया सह देवानग्ने दुवस्युवा |
चिकिद विभानवा वह ॥
तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य |
अभि षमोवाजसातये ॥
और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे |
अग्निं समुद्रवाससम ॥
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः |
अग्निं समुद्रवाससम ॥
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे |
अग्निं समुद्रवाससम ॥
अग्निं वो वर्धन्तमध्वराणां पुरूतमम |
अछा नप्त्रे सहस्वते ॥
अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या |
अस्य करत्वा यशस्वतः ॥
अयं विश्वा अभि शरियो.अग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत ॥
विश्वेषामिह सतुहि होतॄणां यशस्तमम |
अग्निं यज्ञेषुपूर्व्यम ॥
शीरं पावकशोचिषं जयेष्ठो यो दमेष्वा |
दीदाय दीर्घश्रुत्तमः ॥
तमर्वन्तं न सानसिं गर्णीहि विप्र शुष्मिणम |
मित्रंन यातयज्जनम ॥
उप तवा जामयो गिरो देदिशतीर्हविष्क्र्तः |
वायोरनीकेस्थिरन ॥
यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम |
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः |
भद्रासूर्य इवोपद्र्क ॥
अग्ने घर्तस्य धीतिभिस्तेपानो देव शोचिषा |
आ देवान वक्षि यक्षि च ॥
तं तवाजनन्त मातरः कविं देवासो अङगिरः |
हव्यवाहममर्त्यम ॥
परचेतसं तवा कवे.अग्ने दूतं वरेण्यम |
हव्यवाहं नि षेदिरे ॥
नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वति |
अथैताद्र्ग भरामि ते ॥
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि |
ता जुषस्व यविष्ठ्य ॥
यदत्त्युपजिह्विका यद वम्रो अतिसर्पति |
सर्वं तदस्तु ते घर्तम ॥
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः |
अग्निमीधे विवस्वभिः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०२" इत्यस्माद् प्रतिप्राप्तम्