"ऋग्वेदः सूक्तं ८.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवमग्नेत्वमग्ने बर्हद वयोबृहद्वयो दधासि देव दाशुषे ।
कविर्गृहपतिर्युवा ॥१॥
कविर्ग्र्हपतिर्युवा ॥
स न ईळानया सह देवानग्नेदेवाँ अग्ने दुवस्युवा ।
चिकिद्विभानवा वह ॥२॥
चिकिद विभानवा वह ॥
तवयात्वयासविद युजास्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
अभि ष्मो वाजसातये ॥३॥
अभि षमोवाजसातये ॥
और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे ।
अग्निं समुद्रवाससम ॥समुद्रवाससम् ॥४॥
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
अग्निं समुद्रवाससम ॥समुद्रवाससम् ॥५॥
आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससम ॥समुद्रवाससम् ॥६॥
अग्निं वो वर्धन्तमध्वराणांवृधन्तमध्वराणां पुरूतममपुरूतमम्
अछाअच्छा नप्त्रे सहस्वते ॥७॥
अयं यथा न आभुवत तवष्टाआभुवत्त्वष्टा रूपेव तक्ष्या ।
अस्य करत्वाक्रत्वा यशस्वतः ॥८॥
अयं विश्वा अभि शरियो.अग्निर्देवेषुश्रियोऽग्निर्देवेषु पत्यते ।
आ वाजैरुप नो गमत ॥गमत् ॥९॥
विश्वेषामिह सतुहिस्तुहि होतॄणां यशस्तममयशस्तमम्
अग्निं यज्ञेषु पूर्व्यम् ॥१०॥
अग्निं यज्ञेषुपूर्व्यम ॥
शीरं पावकशोचिषं जयेष्ठोज्येष्ठो यो दमेष्वा ।
दीदाय दीर्घश्रुत्तमः ॥११॥
तमर्वन्तं न सानसिं गर्णीहिगृणीहि विप्र शुष्मिणमशुष्मिणम्
मित्रं न यातयज्जनम् ॥१२॥
मित्रंन यातयज्जनम ॥
उप तवात्वा जामयो गिरो देदिशतीर्हविष्क्र्तःदेदिशतीर्हविष्कृतः
वायोरनीके अस्थिरन् ॥१३॥
वायोरनीकेस्थिरन ॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
यस्य तरिधात्वव्र्तं बर्हिस्तस्थावसन्दिनम ।
आपश्चिन्नि दधा पदम् ॥१४॥
पदं देवस्य मीळ्हुषो.अनाध्र्ष्टाभिरूतिभिः ।
पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
भद्रासूर्य इवोपद्र्क ॥
भद्रा सूर्य इवोपदृक् ॥१५॥
अग्ने घर्तस्यघृतस्य धीतिभिस्तेपानो देव शोचिषा ।
आ देवान वक्षि यक्षि च ॥
आ देवान्वक्षि यक्षि च ॥१६॥
तं तवाजनन्तत्वाजनन्त मातरः कविं देवासो अङगिरःअङ्गिरः
हव्यवाहममर्त्यम ॥
हव्यवाहममर्त्यम् ॥१७॥
परचेतसं तवा कवे.अग्ने दूतं वरेण्यम ।
प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
हव्यवाहं नि षेदिरे ॥१८॥
नहि मे अस्त्यघ्न्या न सवधितिर्वनन्वतिस्वधितिर्वनन्वति
अथैताद्र्ग भरामि ते ॥
अथैतादृग्भरामि ते ॥१९॥
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
ता जुषस्व यविष्ठ्य ॥२०॥
यदत्त्युपजिह्विका यद वम्रोयद्वम्रो अतिसर्पति ।
सर्वं तदस्तु ते घर्तम ॥घृतम् ॥२१॥
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
अग्निमीधे विवस्वभिः ॥२२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०२" इत्यस्माद् प्रतिप्राप्तम्