"ऋग्वेदः सूक्तं ८.१०३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १:
अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः |
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ||
पर दैवोदासो अग्निर्देवानछा न मज्मना |
अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि ||
यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः |
सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत ||
पर यं राये निनीषसि मर्तो यस्ते वसो दाशत |
स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम ||
स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः |
तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ||
यो विश्वा दयते वसु होता मन्द्रो जनानाम |
मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये ||
अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः |
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम ||
पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे |
उपस्तुतासो अग्नये ||
आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः |
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत ||
परेष्ठमु परियाणां सतुह्यासावातिथिम |
अग्निं रथानां यमम ||
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति |
दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः ||
मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः |
यः सुहोता सवध्वरः ||
मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः |
कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः ||
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये |
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०३" इत्यस्माद् प्रतिप्राप्तम्