"ऋग्वेदः सूक्तं ८.१०३" इत्यस्य संस्करणे भेदः

(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुःयस्मिन्व्रतान्यादधुः
उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥१॥
परप्र दैवोदासो अग्निर्देवानछाअग्निर्देवाँ अच्छा न मज्मना ।
अनु मातरम्प्र्थिवींमातरं पृथिवीं वि वाव्र्तेवावृते तस्थौ नाकस्य सानवि ॥२॥
यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः ।
सहस्रसाम्मेधसाताविवसहस्रसां तमनाग्निंमेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥३॥
परप्र यं राये निनीषसि मर्तो यस्ते वसो दाशतदाशत्
स वीरं धत्ते अग्न उक्थशंसिनं तमनात्मना सहस्रपोषिणम ॥सहस्रपोषिणम् ॥४॥
दर्ळ्हेदृळ्हे चिदभि तर्णत्तितृणत्ति वाजमर्वता स धत्ते अक्षिति शरवःश्रवः
तवेत्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥५॥
यो विश्वा दयते वसु होता मन्द्रो जनानामजनानाम्
मधोर्न पात्रा परथमान्यस्मैप्रथमान्यस्मै परप्र सतोमास्तोमा यन्त्यग्नये ॥६॥
अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्तेमर्मृज्यन्ते देवयवः ।
उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम ॥मघोनाम् ॥७॥
परप्र मंहिष्ठाय गायत रताव्नेऋताव्ने बर्हतेबृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥८॥
आ वंसते मघवा वीरवद यशःवीरवद्यशः समिद्धो दयुम्न्याहुतःद्युम्न्याहुतः
कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥९॥
कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत ॥
प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
परेष्ठमु परियाणां सतुह्यासावातिथिम ।
अग्निं रथानां यमम ॥यमम् ॥१०॥
उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
दुष्टरा यस्य परवणेप्रवणे नोर्मयो धिया वाजं सिषासतः ॥११॥
मा नो हर्णीतामतिथिर्वसुरग्निःहृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
यः सुहोता सवध्वरः ॥स्वध्वरः ॥१२॥
मो ते रिषनरिषन्ये ये अछोक्तिभिर्वसो.अग्नेअच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
कीरिश्चिदकीरिश्चिद्धि धि तवामीट्टेत्वामीट्टे दूत्याय रातहव्यः सवध्वरः ॥स्वध्वरः ॥१३॥
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
सोभर्या उप सुष्टुतिं मादयस्व सवर्णरेस्वर्णरे ॥१४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.१०३" इत्यस्माद् प्रतिप्राप्तम्