"अथर्ववेदः/काण्डं ८" इत्यस्य संस्करणे भेदः

* (8,1।1अ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">8.1
* (8,1।1अ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् |
अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।
* (8,1।1च्) इहायम् अस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ||1||
इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
इह तेऽसुरिह प्राण इहायुरिह ते मनः ।
उत्त्वा निर्ऋत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।
मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥
तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।
सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।
आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥
मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
मा गतानामा दीधीथा ये नयन्ति परावतम् ।
आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥
श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१}
रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥
मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।
पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।
गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥
ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥
जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।
मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥
मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।
उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥
उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्।
उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥
अयं देवा इहैवास्त्वयं मामुत्र गादितः ।
इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥
उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।
मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥
व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्।
अप त्वन् मृत्युं निर्ऋतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२}
 
* (8,1।2अ) उद् एनं भगो अग्रभीद् उद् एनं सोमो अंशुमान् |
* (8,1।2च्) उद् एनं मरुतो देवा उद् इन्द्राग्नी स्वस्तये ||2||
 
8.2
* (8,1।3अ) इह ते 'सुर् इह प्राण इहायुर् इह ते मनः |
आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।
* (8,1।3च्) उत् त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ||3||
असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।
अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।
यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
अयं जीवतु मा मृतेमं समीरयामसि ।
कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतमपसिध्य दुरितं धत्तमायुः ॥७॥
अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।
अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।
आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।
वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
आरादरातिं निर्ऋतिं परो ग्राहिं क्रव्यादः पिशाचान् ।
रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।
यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।
शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।
शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।
तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।
शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।
शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।
एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।
यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।
अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।
इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।
वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।
न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।
यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।
अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।
मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।
अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
 
* (8,1।4अ) उत् क्रामातः पुरुष माव पत्था मृत्योः पढ्वीषम् अवमुञ्चमानः |
* (8,1।4च्) मा छित्था अस्माल् लोकाद् अग्नेः सूर्यस्य संदृशः ||4||
 
8.3
* (8,1।5अ) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्व् अमृतान्य् आपः |
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
* (8,1।5च्) सूर्यस् ते तन्वे शं तपाति त्वाम् मृत्युर् दयतां मा प्र मेष्ठाः ||5||
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।
उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥
यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः ।
ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥
उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।
तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६}
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।
परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥
सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्।
प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।
सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७}
तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।
अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।
ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।
प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्यः ॥२६॥ {८}
 
8.4
* (8,1।6अ) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि |
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
* (8,1।6च्) आ हि रोहेमम् अमृतं सुखं रथम् अथ जिर्विर् विदथम् आ वदासि ||6||
परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे ॥९॥
यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।
रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्॥१२॥
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥१४॥
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।
वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन् ।
वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।
प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः ।
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
 
* (8,1।7अ) मा ते मनस् तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् |
* (8,1।7च्) विश्वे देवा अभि रक्षन्तु त्वेह ||7||
 
8.5
* (8,1।8अ) मा गतानाम् आ दीधीथा ये नयन्ति परावतम् |
अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।
* (8,1।8च्) आ रोह तमसो ज्योतिर् एह्य् आ ते हस्तौ रभामहे ||8||
वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।
अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।
ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।
अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।
कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।
उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।
अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।
मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।
प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।
प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
असपत्नं नो अधरादसपत्नं न उत्तरात्।
इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।
तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।
इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।
सोमपा अभयङ्करो वृषा ।
 
* (8,1।9अ) श्यामश् च त्वा मा शबलश् च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ |
* (8,1।9च्) अर्वाङ् एहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ||9||
* (8,1।10अ) मैतं पन्थाम् अनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि |
* (8,1।10च्) तम एतत् पुरुष मा प्र पत्था भयं परस्ताद् अभयं ते अर्वाक् ||10|| {1}
 
8.6
* (8,1।11अ) रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता रक्षतु त्वा मनुष्या यम् इन्धते |
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।
* (8,1।11च्) वैश्वानरो रक्षतु जातवेदा दिव्यस् त्वा मा प्र धाग् विद्युता सह ||11||
दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।
कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः ।
अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम् ॥४॥
यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।
अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।
बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।
छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।
तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।
कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।
तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।
क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।
अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
य आत्मानमतिमात्रमंस आधाय बिभ्रति ।
स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।
आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।
खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।
तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।
अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।
स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
परिसृष्टं धरयतु यद्धितं माव पादि तत्।
गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।
प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।
वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।
गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।
बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।
आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
 
8.7
* (8,1।12अ) मा त्वा क्रव्याद् अभि मंस्तारात् संकसुकाच् चर रक्षतु त्वा द्यौ रक्षतु |
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।
* (8,1।12च्) पृथिवी सूर्यश् च त्वा रक्षतां चन्द्रमाश् च |
असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
* (8,1।12ए) अन्तरिक्षं रक्षतु देवहेत्याः ||12||
त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।
यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
आपो अग्रं दिव्या ओषधयः ।
तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।
अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।
तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।
ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
अवकोल्बा उदकात्मान ओषधयः ।
व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।
अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।
त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।
मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।
ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।
अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।
गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।
भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।
ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।
यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।
व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।
यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
तस्यामृतस्येमं बलं पुरुषं पययामसि ।
अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।
वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।
मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।
तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥२५॥
यावतीषु मनुष्या भेषजं भिषजो विदुः ।
तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
 
8.8
* (8,1।13अ) बोधश् च त्वा प्रतिबोधश् च रक्षताम् अस्वप्नश् च त्वानवद्राणश् च रक्षताम् |
इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।
* (8,1।13च्) गोपायंश् च त्वा जागृविश् च रक्षताम् ||13||
यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।
धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।
क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।
तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।
तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
अयं लोको जालमासीच्छक्रस्य महतो महान् ।
तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।
श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।
मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
नयतामून् मृत्युदूता यमदूता अपोम्भत ।
परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।
रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।
मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।
भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।
बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।
द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।
इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
इतो जयेतो वि जय सं जय जय स्वाहा ।
इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।
नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
 
8.9
* (8,1।14अ) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस् तेभ्यः स्वाहा ||14||
कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।
वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।
वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।
ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥
बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।
ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।
विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥
अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्।
विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥
को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।
क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२}
इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।
महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥
छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे ।
सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।
प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥
अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥
षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति ।
षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥
षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।
सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥
सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।
सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।
कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥
कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।
त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३}
अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।
अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥
इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।
समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।
अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥
केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।
अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यानसुरान् उत ऋषीन् ॥२४॥
को नु गौः क एकऋषिः किमु धाम का आशिषः ।
यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥
एको गौरेक एकऋषिरेकं धामैकधाशिषः ।
यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४}
 
8.10
* (8,1।15अ) जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो धाता दधातु सविता त्रायमाणः |
विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
* (8,1।15च्) मा त्वा प्राणो बलं हासीद् असुं ते 'नु ह्वयामसि ||15||
सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।
गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥
सोदक्रामत्साहवनीये न्यक्रामत्।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥
सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।
यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥
सोदक्रामत्सा सभायां न्यक्रामत्।
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥
सोदक्रामत्सा समितौ न्यक्रामत्।
यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥
सोदक्रामत्सामन्त्रणे न्यक्रामत्।
यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५}
सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥
तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥
तामुपाह्वयन्त ॥१०॥
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥
तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥
बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥
ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥
अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥
ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥
अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६}
सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥
सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्।
तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥
सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्।
तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७}
सोदक्रामत्सासुरान् आगच्छत्तामसुरा उपाह्वयन्त माय एहीति ।
तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ।
तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥
तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥
सोदक्रामत्सा पितॄन् आगच्छत्तां पितर उपाह्वयन्त स्वध एहीति ।
तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ।
तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।
तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।
तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्।
ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥
सोदक्रामत्सा सप्तऋषीन् आगच्छत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।
तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।
तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्।
तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८}
सोदक्रामत्सा देवान् आगच्छत्तां देवा उपाह्वयन्तोर्ज एहीति ।
तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।
तां देवः सविताधोक्तामूर्जामेवाधोक्।
तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥
सोदक्रामत्सा गन्धर्वाप्सरस आगच्छत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।
तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्।
तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥
सोदक्रामत्सेतरजनान् आगच्छत्तामितरजना उपाह्वयन्त तिरोध एहीति ।
तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।
तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्।
तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥
सोदक्रामत्सा सर्पान् आगच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}
तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥
न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥
यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥
विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०}
 
</span></poem>
* (8,1।16अ) मा त्वा जम्भः संहनुर् मा तमो विदन् मा जिह्वा बर्हिस् प्रमयुः कथा स्याः |
* (8,1।16च्) उत् त्वादित्या वसवो भरन्तूद् इन्द्राग्नी स्वस्तये ||16||
 
* (8,1।17अ) उत् त्वा द्यौर् उत् पृथिव्य् उत् प्रजापतिर् अग्रभीत् |
* (8,1।17च्) उत् त्वा मृत्योर् ओषधयः सोमराज्ञीर् अपीपरन् ||17||
 
* (8,1।18अ) अयं देवा इहैवास्त्व् अयं मामुत्र गाद् इतः |
* (8,1।18च्) इमं सहस्रवीर्येण मृत्योर् उत् पारयामसि ||18||
 
* (8,1।19अ) उत् त्वा मृत्योर् अपीपरं सं धमन्तु वयोधसः |
* (8,1।19च्) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ||19||
 
* (8,1।20अ) आहार्षम् अविदं त्वा पुनर् आगाः पुनर्णवः |
* (8,1।20च्) सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते 'विदम् ||20||
 
* (8,1।21अ) व्य् अवात् ते ज्योतिर् अभूद् अप त्वत् तमो अक्रमीत् |
* (8,1।21च्) अप त्वन् मृत्युं निरृतिम् अप यक्ष्मं नि दध्मसि ||21|| {2}
 
 
 
* (8,2।1अ) आ रभस्वेमाम् अमृतस्य श्नुष्टिम् अछिद्यमाना जरदष्टिर् अस्तु ते |
* (8,2।1च्) असुं त आयुः पुनर् आ भरामि रजस् तमो मोप गा मा प्र मेष्ठाः ||1||
 
* (8,2।2अ) जीवतां ज्योतिर् अभ्येह्य् अर्वाङ् आ त्वा हरामि शतशारदाय |
* (8,2।2च्) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ||2||
 
* (8,2।3अ) वातात् ते प्रानम् अविदं सूर्याच् चक्षुर् अहं तव |
* (8,2।3च्) यत् ते मनस् त्वयि तद् धारयामि सं वित्स्वाङ्गैर् वद जिह्वयालपन् ||3||
 
* (8,2।4अ) प्राणेन त्वा द्विपदां चतुष्पदाम् अग्निम् इव जातम् अभि सं धमामि |
* (8,2।4च्) नमस् ते मृत्यो चक्षुषे नमः प्राणाय ते 'करम् ||4||
 
* (8,2।5अ) अयं जीवतु मा मृतेमं सम् ईरयामसि |
* (8,2।5च्) कृणोम्य् अस्मै भेषजं मृत्यो मा पुरुषं वधीः ||5||
 
* (8,2।6अ) जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् |
* (8,2।6च्) त्रायमाणां सहमानां सहस्वतीम् इह हुवे 'स्मा अरिष्टतातये ||6||
 
* (8,2।7अ) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त् सर्वहायाः इहास्तु |
* (8,2।7च्) भवाशर्वौ मृढतं शर्म यछतम् अपसिध्य दुरितं धत्तम् आयुः ||7||
 
* (8,2।8अ) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोद् इतो 'यम् एतु |
* (8,2।8च्) अरिष्टः सर्वाङ्गः सुश्रुज् जरसा शतहायन आत्मना भुजम् अश्नुताम् ||8||
 
* (8,2।9अ) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत् त्वा मृत्योर् अपीपरम् |
* (8,2।9च्) आराद् अग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ||9||
 
* (8,2।10अ) यत् ते नियानं रजसं मृत्यो अनवधर्ष्यम् |
* (8,2।10च्) पथ इमं तस्माद् रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ||10|| {3}
 
* (8,2।11अ) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घम् आयुः स्वस्ति |
* (8,2।11च्) वैवस्वतेन प्रहितान् यमदूतांश् चरतो 'प सेधामि सर्वान् ||11||
 
* (8,2।12अ) आराद् अरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् |
* (8,2।12च्) रक्षो यत् सर्वं दुर्भूतं तत् तम इवाप हन्मसि ||12||
 
* (8,2।13अ) अग्नेष् ट प्रानम् अमृताद् आयुष्मतो वन्वे जातवेदसः |
* (8,2।13च्) यथा न रिष्या अमृतः सजूर् असस् तत् ते कृणोमि तद् उ ते सम् ऋध्यताम् ||13||
 
* (8,2।14अ) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ |
* (8,2।14च्) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे |
* (8,2।14ए) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ||14||
 
* (8,2।15अ) शिवास् ते सन्त्व् ओषधय उत् त्वाहार्षम् अधरस्या उत्तरां पृथिवीम् अभि |
* (8,2।15च्) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसाव् उभा ||15||
 
* (8,2।16अ) यत् ते वासः परिधानं यां नीविं कृणुषे त्वम् |
* (8,2।16च्) शिवं ते तन्वे तत् कृण्मः संस्पर्शे 'द्रूक्ष्णम् अस्तु ते ||16||
 
* (8,2।17अ) यत् क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु |
* (8,2।17च्) शुभं मुखं मा न आयुः प्र मोषीः ||17||
 
* (8,2।18अ) शिवौ ते स्तां व्रीहियवाव् अबलासाव् अदोमधौ |
* (8,2।18च्) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ||18||
 
* (8,2।19अ) यद् अश्नासि यत् पिबसि धान्यं कृष्याः पयः |
* (8,2।19च्) यद् आद्यं यद् अनाद्यं सर्वं ते अन्नम् अविषं कृणोमि ||19||
 
* (8,2।20अ) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि |
* (8,2।20च्) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ||20|| {4}
 
* (8,2।21अ) शतं ते 'युतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः |
* (8,2।21च्) इन्द्राग्नी विश्वे देवास् ते 'नु मन्यन्ताम् अहृणीयमानाः ||21||
 
* (8,2।22अ) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि |
* (8,2।22च्) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ||22||
 
* (8,2।23अ) मृत्युर् ईशे द्विपदां मृत्युर् ईशे चतुष्पदाम् |
* (8,2।23च्) तस्मात् त्वां मृत्योर् गोपतेर् उद् भरामि स मा बिभेः ||23||
 
* (8,2।24अ) सो 'रिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः |
* (8,2।24च्) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ||24||
 
* (8,2।25अ) सर्वो वै तत्र जीवति गौर् अश्वः पुरुषः पशुः |
* (8,2।25च्) यत्रेदं ब्रह्म क्रियते परिधिर् जीवनाय कम् ||25||
 
* (8,2।26अ) परि त्वा पातु समानेभ्यो 'भिचारात् सबन्धुभ्यः |
* (8,2।26च्) अमम्रिर् भवामृतो 'तिजीवो मा ते हासिषुर् असवः शरीरम् ||26||
 
* (8,2।27अ) ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः |
* (8,2।27च्) मुञ्चन्तु तस्मात् त्वां देवा अग्नेर् वैश्वानराद् अधि ||27||
 
* (8,2।28अ) अग्नेः शरीरम् असि पारयिष्णु रक्षोहासि सपत्नहा |
* (8,2।28च्) अथो अमीवचातनः पूतुद्रुर् नाम भेषजम् ||28|| {5}
 
 
 
* (8,3।1अ) रक्षोहणं वाजिनम् आ जिघर्मि मित्रं प्रथिष्ठम् उप यामि शर्म |
* (8,3।1च्) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ||1||
 
* (8,3।2अ) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः |
* (8,3।2च्) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ||2||
 
* (8,3।3अ) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानो 'वरं परं च |
* (8,3।3च्) उतान्तरिक्षे परि याह्य् अग्ने जम्भैः सं धेह्य् अभि यातुधानान् ||3||
 
* (8,3।4अ) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर् हरसा हन्त्व् एनम् |
* (8,3।4च्) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात् क्रविष्णुर् वि चिनोत्व् एनम् ||4||
 
* (8,3।5अ) यत्रेदानीं पश्यसि जातवेदस् तिष्ठन्तम् अग्न उत वा चरन्तम् |
* (8,3।5च्) उतान्तरिक्षे पतन्तं यातुधानं तम् अस्ता विध्य शर्वा शिशानः ||5||
 
* (8,3।6अ) यज्ञैर् इषूः संनममानो अग्ने इवाचा शल्यां अशनिभिर् दिहानः |
* (8,3।6च्) ताभिर् विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्य् एषाम् ||6||
 
* (8,3।7अ) उतारब्धान्त् स्पृनुहि जातवेद उतारेभाणां ऋष्टिभिर् यातुधानान् |
* (8,3।7च्) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः ||7||
 
* (8,3।8अ) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति |
* (8,3।8च्) तम् आ रभस्व समिधा यविष्ठ नृचक्षसश् चक्षुषे रन्धयैनम् ||8||
 
* (8,3।9अ) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः |
* (8,3।9च्) हिंस्रं रक्षांस्य् अभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ||9||
 
* (8,3।10अ) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्य् अग्रा |
* (8,3।10च्) तस्याग्ने पृष्टीर् हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ||10|| {6}
 
* (8,3।11अ) त्रिर् यातुधानः प्रसितिं त एत्व् ऋतं यो अग्ने अनृतेन हन्ति |
* (8,3।11च्) तम् अर्चिषा स्फूर्जयन् जातवेदः समक्षम् एनम् गृणते नि युङ्ग्धि ||11||
 
* (8,3।12अ) यद् अग्ने अद्य मिथुना शपातो यद् वाचस् तृष्टं जनयन्त रेभाः |
* (8,3।12च्) मन्योर् मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ||12||
 
* (8,3।13अ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि |
* (8,3।13च्) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ||13||
 
* (8,3।14अ) पराद्य देवा वृजिनं शृणन्तु प्रत्यग् एनं शपथा यन्तु सृष्टाः |
* (8,3।14च्) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ||14||
 
* (8,3।15अ) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः |
* (8,3।15च्) यो अघ्न्याया भरति क्षीरम् अग्ने तेषां शीर्षाणि हरसापि वृश्च ||15||
 
* (8,3।16अ) विषं गवां यातुधाना भरन्ताम् आ वृश्चन्ताम् अदितये दुरेवाः |
* (8,3।16च्) परैणान् देवः सविता ददातु परा भागम् ओषधीनां जयन्ताम् ||16||
 
* (8,3।17अ) संवत्सरीणं पय उस्रियायास् तस्य माशीद् यातुधानो नृचक्षः |
* (8,3।17च्) पीयूषम् अग्ने यतमस् तितृप्सात् तं प्रत्यञ्चम् अर्चिषा विध्य मर्मणि ||17||
 
* (8,3।18अ) सनाद् अग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः |
* (8,3।18च्) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ||18||
 
* (8,3।19अ) त्वं नो अग्ने अधराद् उदक्तस् त्वं पश्चाद् उत रक्षा पुरस्तात् |
* (8,3।19च्) प्रति त्ये ते अजरासस् तपिष्ठा अघशंसं शोशुचतो दहन्तु ||19||
 
* (8,3।20अ) पश्चात् पुरस्ताद् अधराद् उतोत्तरात् कविः काव्येन परि पाह्य् अग्ने |
* (8,3।20च्) सखा सखायम् अजरो जरिम्ने अग्ने मर्तां अमर्त्यस् त्वं नः ||20|| {7}
 
* (8,3।21अ) तद् अग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् |
* (8,3।21च्) अथर्ववज् ज्योतिषा दैव्येन सत्यं धूर्वन्तम् अचितं न्योष ||21||
 
* (8,3।22अ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि |
* (8,3।22च्) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ||22||
 
* (8,3।23अ) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि |
* (8,3।23च्) अग्ने तिग्मेन शोचिषा तपुरग्राभिर् अर्चिभिः ||23||
 
* (8,3।24अ) वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा |
* (8,3।24च्) प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ||24||
 
* (8,3।25अ) ये ते शृङ्गे अजरे जातवेदस् तिग्महेती ब्रह्मसंशिते |
* (8,3।25च्) ताभ्यां दुर्हार्दम् अभिदासन्तं किमीदिनं |
* (8,3।25ए) प्रत्यञ्चम् अर्चिषा जातवेदो वि निक्ष्व ||25||
 
* (8,3।26अ) अग्नी रक्षांसि सेधति शुक्रशोचिर् अमर्त्यः |
* (8,3।26च्) शुचिः पावक ईढ्यः ||26|| {8}
 
 
 
* (8,4।1अ) इन्द्रासोमा तपतं रक्ष उब्जतं न्य् अर्पयतं वृषणा तमोवृधः |
* (8,4।1च्) परा शृणीतम् अचितो न्य् ओषतं हतं नुदेथां नि शिशीतम् अत्त्रिणः ||1||
 
* (8,4।2अ) इन्द्रासोमा सम् अघशंसम् अभ्य् अघं तपुर् ययस्तु चरुर् अग्निमां इव |
* (8,4।2च्) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तम् अनवायं किमीदिने ||2||
 
* (8,4।3अ) इन्द्रासोमा दुष्कृतो वव्रे अन्तर् अनारम्भणे तमसि प्र विध्यतम् |
* (8,4।3च्) यतो नैषां पुनर् एकश् चनोदयत् तद् वाम् अस्तु सहसे मन्युमच् छवः ||3||
 
* (8,4।4अ) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् |
* (8,4।4च्) उत् तक्षतं स्वर्यं1 पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ||4||
 
* (8,4।5अ) इन्द्रासोमा वर्तयतं दिवस् पर्य् अग्नितप्तेभिर् युवम् अश्महन्मभिः |
* (8,4।5च्) तपुर्वधेभिर् अजरेभिर् अत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ||5||
 
* (8,4।6अ) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना |
* (8,4।6च्) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ||6||
 
* (8,4।7अ) प्रति स्मरेथां तुजयद्भिर् एवैर् हतं द्रुहो रक्षसो भङ्गुरावतः |
* (8,4।7च्) इन्द्रासोमा दुष्कृते मा सुगं भूद् यो मा कदा चिद् अभिदासति द्रुहुः ||7||
 
* (8,4।8अ) यो मा पाकेन मनसा चरन्तम् अभिचष्टे अनृतेभिर् वचोभिः |
* (8,4।8च्) आप इव काशिना सम्गृभीता असन्न् अस्त्व् असतः इन्द्र वक्ता ||8||
 
* (8,4।9अ) ये पाकशंसं विहरन्त एवैर् ये वा भद्रं दूषयन्ति स्वधाभिः |
* (8,4।9च्) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेर् उपष्ठे ||9||
 
* (8,4।10अ) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस् तनूनाम् |
* (8,4।10च्) रिपु स्तेन स्तेयकृद् दभ्रम् एतु नि ष हीयतां तन्वा तना च ||10|| {9}
 
* (8,4।11अ) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीर् अधो अस्तु विश्वाः |
* (8,4।11च्) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश् च नक्तम् ||11||
 
* (8,4।12अ) सुविज्ञानं चिकितुषे जनाय सच् चासच् च वचसी पस्पृधाते |
* (8,4।12च्) तस्योर् यत् सत्यं यतरद् ऋजीयस् तद् इत् सोमो 'वति हन्त्य् असत् ||12||
 
* (8,4।13अ) न वा उ सोमो वृजिनं हिनोति न क्षत्रियम् मिथुया धारयन्तम् |
* (8,4।13च्) हन्ति रक्षो हन्त्य् आसद् वदन्तम् उभाव् इन्द्रस्य प्रसितौ शयाते ||13||
 
* (8,4।14अ) यदि वाहम् अनृतदेवो अस्मि मोघं वा देवां अप्यूहे अग्ने |
* (8,4।14च्) किम् अस्मभ्यं जातवेदो हृणीषे द्रोघवाचस् ते निरृथं सचन्ताम् ||14||
 
* (8,4।15अ) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस् ततप पुरुषस्य |
* (8,4।15च्) अधा स वीरैर् दशभिर् वि यूया यो मा मोघं यातुधानेत्य् आह ||15||
 
* (8,4।16अ) यो मायातुं यातुधानेत्य् आह यो वा रक्षाः शिचिर् अस्मीत्य् आह |
* (8,4।16च्) इन्द्रस् तं हन्तु महता वधेन विश्वस्य जन्तोर् अधमस् पदीष्ट ||16||
 
* (8,4।17अ) प्र या जिगाति खर्गलेव नक्तम् अप द्रुहुस् तन्वं1 गूहमाना |
* (8,4।17च्) वव्रम् अनन्तम् अव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ||17||
 
* (8,4।18अ) वि तिष्ठध्वम् मरुतो विक्ष्व् इछत गृभायत रक्षसः सं पिनष्टन् |
* (8,4।18च्) वयो ये भूत्वा पतयन्ति नक्तभिर् ये वा रिपो दधिरे देवे अध्वरे ||18||
 
* (8,4।19अ) प्र वर्तय दिवो 'श्मानम् इन्द्र सोमशितं मघवन्त् सं शिशाधि |
* (8,4।19च्) प्राक्तो अपाक्तो अधराद् उदक्तो 'भि जहि रक्षसः पर्वतेन ||19||
 
* (8,4।20अ) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवो 'दाभ्यम् |
* (8,4।20च्) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजद् अशनिं यातुमद्भ्यः ||20|| {10}
 
* (8,4।21अ) इन्द्रो यातूनाम् अभवत् पराशरो हविर्मथीनाम् अभ्य् आविवासताम् |
* (8,4।21च्) अभीद् उ शक्रः परशुर् यथा वनं पात्रेव भिन्दन्त् सत एतु रक्षसः ||21||
 
* (8,4।22अ) उलूकयातुं शुशुलूकयातुं जहि श्वयातुम् उत कोकयातुम् |
* (8,4।22च्) सुपर्णयातुम् उत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ||22||
 
* (8,4।23अ) मा नो रक्षो अभि नढ् यातुमावद् अपोछन्तु मिथुना ये किमीदिनः |
* (8,4।23च्) पृथिवी नः पार्थिवात् पात्व् अंहसो 'न्तरिक्षं दिव्यात् पात्व् अस्मान् ||23||
 
* (8,4।24अ) इन्द्र जहि पुमांसं यातुधानम् उत स्त्रियं मायया शाशदानाम् |
* (8,4।24च्) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त् सूर्यम् उच्चरन्तम् ||24||
* (8,4।25अ) प्रति चक्ष्व वि चक्ष्वेन्द्रश् च सोम जागृतम् |
* (8,4।25च्) रक्षोभ्यो वधम् अस्यतम् अशनिं यातुमद्भ्यः ||25|| {11}
 
 
 
* (8,5।1अ) अयं प्रतिसरो मणिर् वीरो वीराय बध्यते |
* (8,5।1च्) वीर्यवान्त् सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ||1||
 
* (8,5।2अ) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः |
* (8,5।2च्) प्रत्यक् कृत्या दूषयन्न् एति वीरः ||2||
 
* (8,5।3अ) अनेनेन्द्रो मणिना वृत्रम् अहन्न् अनेनासुरान् पराभावयन् मनीषी |
* (8,5।3च्) अनेनाजयद् द्यावापृथिवी उभे इमे अनेनाजयत् प्रदिशश् चतस्रः ||3||
 
* (8,5।4अ) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः |
* (8,5।4च्) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ||4||
 
* (8,5।5अ) तद् अग्निर् आह तद् उ सोम आह बृहस्पतिः सविता तद् इन्द्रः |
* (8,5।5च्) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ||5||
 
* (8,5।6अ) अन्तर् दधे द्यावापृथिवी उताहर् उत सूर्यम् |
* (8,5।6च्) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैर् अजन्तु ||6||
 
* (8,5।7अ) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते |
* (8,5।7च्) सूर्य इव दिवम् आरुह्य वि कृत्या बाधते वशी ||7||
 
* (8,5।8अ) स्राक्त्येन मणिना ऋषिणेव मनीषिणा |
* (8,5।8च्) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ||8||
 
* (8,5।9अ) याः कृत्या आङ्गिरसीर् याः कृत्या आसुरीर् याः |
* (8,5।9च्) कृत्याः स्वयंकृता या उ चान्येभिर् आभृताः |
* (8,5।9ए) उभयीस् ताः परा यन्तु परावतो नवतिं नाव्या अति ||9||
 
* (8,5।10अ) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः |
* (8,5।10च्) प्रजापतिः परमेष्ठी विराढ् वैश्वानर ऋषयश् च सर्वे ||10|| {12}
 
* (8,5।11अ) उत्तमो अस्य् ओषधीनाम् अनढ्वान् जगताम् इव व्याघ्रः श्वपदाम् इव |
* (8,5।11ढ्) यम् अइछामाविदाम तं प्रतिस्पाशनम् अन्तितम् ||11||
 
* (8,5।12अ) स इद् व्याघ्रो भवत्य् अथो सिंहो अथो वृषा |
* (8,5।12च्) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ||12||
 
* (8,5।13अ) नैनं घ्नन्त्य् अप्सरसो न गन्धर्वा न मर्त्याः |
* (8,5।13च्) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ||13||
 
* (8,5।14अ) कश्यपस् त्वाम् असृजत कश्यपस् त्वा सम् अइरयत् |
* (8,5।14च्) अबिभस् त्वेन्द्रो मानुषे बिभ्रत् संश्रेषिणे 'जयत् |
* (8,5।14ए) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ||14||
 
* (8,5।15अ) यस् त्वा कृत्याभिर् यस् त्वा दीक्षाभिर् यज्ञैर् यस् त्वा जिघांसति |
* (8,5।15च्) प्रत्यक् त्वम् इन्द्र तं जहि वज्रेण शतपर्वणा ||15||
 
* (8,5।16अ) अयम् इद् वै प्रतीवर्त ओजस्वान् संजयो मणिः |
* (8,5।16च्) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ||16||
 
* (8,5।17अ) असपत्नं नो अधराद् असपत्नं न उत्तरात् |
* (8,5।17च्) इन्द्रासपत्नं नः पश्चाज् ज्योतिः शूर पुरस् कृधि ||17||
 
* (8,5।18अ) वर्म मे द्यावापृथिवी वर्माहर् वर्म सूर्यः |
* (8,5।18च्) वर्म म इन्द्रश् चाग्निश् च वर्म धाता दधातु मे ||18||
 
* (8,5।19अ) अइन्द्राग्नं वर्म बहुलं यद् उग्रं विश्वे देवा नातिविध्यन्ति सर्वे |
* (8,5।19च्) तन् मे तन्वं त्रायतां सर्वतो बृहद् आयुष्मां जरदष्टिर् यथासानि ||19||
 
* (8,5।20अ) आ मारुक्षद् देवमणिर् मह्या अरिष्टतातये |
* (8,5।20च्) इमं मेथिम् अभिसंविशध्वं तनूपानं त्रिवरूथम् ओजसे ||20||
 
* (8,5।21अ) अस्मिन्न् इन्द्रो नि दधातु नृम्णम् इमं देवासो अभिसंविशध्वम् |
* (8,5।21च्) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर् यथासत् ||21||
 
* (8,5।22अ) स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी |
* (8,5।22च्) इन्द्रो बध्नातु ते मणिं जिगीवां अपराजितः |
* (8,5।22ए) सोमपा अभयङ्करो वृषा |
 
 
 
* (8,6।1अ) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ |
* (8,6।1च्) दुर्णामा तत्र मा गृधद् अलिंश उत वत्सपः ||1||
 
* (8,6।2अ) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् |
* (8,6।2च्) आश्रेषं वव्रिवाससम् ऋक्षग्रीवं प्रमीलिनम् ||2||
 
* (8,6।3अ) मा सं वृतो मोप सृप ऊरू माव सृपो 'न्तरा |
* (8,6।3च्) कृणोम्य् अस्यै भेषजं बजं दुर्णामचातनम् ||3||
 
* (8,6।4अ) दुर्णामा च सुनामा चोभा सम्वृतम् इछतः |
* (8,6।4च्) अरायान् अप हन्मः सुनामा स्त्रैणम् इछताम् ||4||
 
* (8,6।5अ) यः कृष्णः केश्य् असुर स्तम्बज उत तुण्ढिकः |
* (8,6।5च्) अरायान् अस्या मुष्काभ्यां भंससो 'प हन्मसि ||5||
 
* (8,6।6अ) अनुजिघ्रं प्रमृशन्तं क्रव्यादम् उत रेरिहम् |
* (8,6।6च्) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत् ||6||
 
* (8,6।7अ) यस् त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च |
* (8,6।7च्) बजस् तान्त् सहताम् इतः क्लीबरूपांस् तिरीटिनः ||7||
 
* (8,6।8अ) यस् त्वा स्वपन्तीं त्सरति यस् त्वा दिप्सति जाग्रतीम् |
* (8,6।8च्) छायाम् इव प्र तान्त् सूर्यः परिक्रामन्न् अनीनशत् ||8||
 
* (8,6।9अ) यः कृणोति मृतवत्साम् अवतोकाम् इमां स्त्रियम् |
* (8,6।9च्) तम् ओषधे त्वं नाशयास्याः कमलम् अञ्जिवम् ||9||
 
* (8,6।10अ) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः |
* (8,6।10च्) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः |
* (8,6।10ए) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ||10|| {14}
 
* (8,6।11अ) ये कुकुन्धाः कुकिरभाः कृत्तीर् दूर्शानि बिभ्रति |
* (8,6।11च्) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ||11||
 
* (8,6।12अ) ये सूर्यं न तितिक्षन्त आतपन्तम् अमुं दिवः |
* (8,6।12च्) अरायान् बस्तवासिनो दुर्गन्धींल् लोहितास्यान् मककान् नाशयामसि ||12||
 
* (8,6।13अ) य आत्मानम् अतिमात्रम् अंस आधाय बिभ्रति |
* (8,6।13च्) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ||13||
 
* (8,6।14अ) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः |
* (8,6।14च्) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस् तान् इतो नाशयामसि ||14||
 
* (8,6।15अ) येषाम् पश्चात् प्रपदानि पुरः पार्ष्णीः पुरो मुखा |
* (8,6।15च्) खलजाः शकधूमजा उरुण्ढा ये च मट्मटाः कुम्भमुष्का अयाशवः |
* (8,6।15ए) तान् अस्या ब्रह्मणस् पते प्रतीबोधेन नाशय ||15||
 
* (8,6।16अ) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्ढगाः |
* (8,6।16च्) अव भेषज पादय य इमां संविवृत्सत्य् अपतिः स्वपतिं स्त्रियम् ||16||
 
* (8,6।17अ) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् |
* (8,6।17च्) उपेषन्तम् उदुम्बलं तुण्ढेलम् उत शालुढम् |
* (8,6।17ए) पदा प्र विध्य पार्ष्ण्या स्थालीं गौर् इव स्पन्दना ||17||
 
* (8,6।18अ) यस् ते गर्भं प्रतिमृशाज् जातं वा मारयाति ते |
* (8,6।18च्) पिङ्गस् तम् उग्रधन्वा कृणोतु हृदयाविधम् ||18||
 
* (8,6।19अ) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते |
* (8,6।19च्) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रम् इवाजतु ||19||
 
* (8,6।20अ) परिसृष्टं धरयतु यद् धितं माव पादि तत् |
* (8,6।20च्) गर्भं त उग्रौ रक्षताम् भेषजौ नीविभार्यौ ||20|| {15}
 
* (8,6।21अ) पवीनसात् तङ्गल्वाच् छायकाद् उत नग्नकात् |
* (8,6।21च्) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ||21||
 
* (8,6।22अ) द्व्यास्याच् चतुरक्षात् पञ्चपदाद् अनङ्गुरेः |
* (8,6।22च्) वृन्ताद् अभि प्रसर्पतः परि पाहि वरीवृतात् ||22||
 
* (8,6।23अ) य आमं मांसम् अदन्ति पौरुषेयं च ये क्रविः |
* (8,6।23च्) गर्भान् खादन्ति केशवास् तान् इतो नाशयामसि ||23||
 
* (8,6।24अ) ये सूर्यात् परिसर्पन्ति स्नुषेव श्वशुराद् अधि |
* (8,6।24च्) बजश् च तेषां पिङ्गश् च हृदये 'धि नि विध्यताम् ||24||
 
* (8,6।25अ) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् |
* (8,6।25च्) आण्ढादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ||25||
 
* (8,6।26अ) अप्रजास्त्वं मार्तवत्सम् आद् रोदम् अघम् आवयम् |
* (8,6।26च्) वृक्षाद् इव स्रजम् कृत्वाप्रिये प्रति मुञ्च तत् ||26|| {16}
 
 
 
* (8,7।1अ) या बभ्रवो याश् च शुक्रा रोहिणीर् उत पृश्नयः |
* (8,7।1च्) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ||1||
 
* (8,7।2अ) त्रायन्ताम् इमं पुरुसं यक्ष्माद् देवेषिताद् अधि |
* (8,7।2च्) यासाम् द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ||2||
 
* (8,7।3अ) आपो अग्रं दिव्या ओषधयः |
* (8,7।3च्) तास् ते यक्ष्मम् एनस्यम् अङ्गादङ्गाद् अनीनशन् ||3||
 
* (8,7।4अ) प्रस्तृणती स्तम्बिनीर् एकशुङ्गाः प्रतन्वतीर् ओषधीर् आ वदामि |
* (8,7।4च्) अंशुमतीः कण्ढिनीर् या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीर् उग्राः पुरुषजीवनीः ||4||
 
* (8,7।5अ) यद् वः सहः सहमाना वीर्यं1 यच् च वो बलम् |
* (8,7।5च्) तेनेमम् अस्माद् यक्ष्मात् पुरुषं मुञ्चतौषधीर् अथो कृणोमि भेषजम् ||5||
 
* (8,7।6अ) जीवलां नघारिषां जीवन्तीम् ओषधीम् अहम् |
* (8,7।6च्) अरुन्धतीम् उन्नयन्तीं पुष्पाम् मधुमतीम् इह हुवे 'स्मा अरिष्टतातये ||6||
 
* (8,7।7अ) इहा यन्तु प्रचेतसो मेदिनीर् वचसो मम |
* (8,7।7च्) यथेमं पारयामसि पुरुषं दुरिताद् अधि ||7||
 
* (8,7।8अ) अग्नेर् घासो अपां गर्भो या रोहन्ति पुनर्णवाः |
* (8,7।8च्) ध्रुवाः सहस्रनाम्नीर् भेषजीः सन्त्व् आभृताः ||8||
 
* (8,7।9अ) अवकोल्बा उदकात्मान ओषधयः |
* (8,7।9च्) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ||9||
 
* (8,7।10अ) उन्मुञ्चन्तीर् विवरुणा उग्रा या विषदूषनीः |
* (8,7।10च्) अथो बलासनाशनीः कृत्यादूषणीश् च यास् ता इहा यन्त्व् ओषधीः ||10|| {17}
 
* (8,7।11अ) अपक्रीताः सहीयसीर् वीरुधो या अभिष्टुताः |
* (8,7।11च्) त्रायन्ताम् अस्मिन् ग्रामे गाम् अश्वं पुरुषं पशुम् ||11||
 
* (8,7।12अ) मधुमन् मूलं मधुमद् अग्रम् आसाम् मधुमन् मध्यं वीरुधां बभूव |
* (8,7।12च्) मधुमत् पर्णं मधुमत् पुष्पम् आसां मधोः सम्भक्ता अमृतस्य भक्षो घृतम् अन्नं दुह्रतां गोपुरोगवम् ||12||
 
* (8,7।13अ) यावतीः कियतीश् चेमाः पृथिव्याम् अध्य् ओषधीः |
* (8,7।13च्) ता मा सहस्रपर्ण्यो मृत्योर् मुञ्चन्त्व् अंहसः ||13||
 
* (8,7।14अ) वैयाघ्रो मणिर् वीरुधां त्रायमानो 'भिशस्तिपाः |
* (8,7।14च्) अमीवाः सर्वा रक्षांस्य् अप हन्त्व् अधि दूरम् अस्मत् ||14||
 
* (8,7।15अ) सिंहस्येव स्तनथोः सं विजन्ते 'ग्नेर् इव विजन्ते आभृताभ्यः |
* (8,7।15च्) गवां यक्ष्मः पुरुषाणां वीरुद्भिर् अतिनुत्तो नाव्या एतु स्रोत्याः ||15||
 
* (8,7।16अ) मुमुचाना ओषधयो 'ग्नेर् वैश्वानराद् अधि |
* (8,7।16च्) भूमिं संतन्वतीर् इत यासां राजा वनस्पतिः ||16||
 
* (8,7।17अ) या रोहन्त्य् आङ्गिरसीः पर्वतेषु समेषु च |
* (8,7।17च्) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ||17||
 
* (8,7।18अ) याश् चाहं वेद वीरुधो याश् च पश्यामि चक्षुषा |
* (8,7।18च्) अज्ञाता जानीमश् च या यासु विद्म च संभृतम् ||18||
 
* (8,7।19अ) सर्वाः समग्रा ओषधीर् बोधन्तु वचसो मम |
* (8,7।19च्) यथेमं पारयामसि पुरुषम् दुरिताद् अधि ||19||
 
* (8,7।20अ) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः |
* (8,7।20च्) व्रीहिर् यवश् च भेषजौ दिवसि पुत्राव् अमर्त्यौ ||20|| {18}
 
* (8,7।21अ) उज् जिहीध्वे स्तनयत्य् अभिक्रन्दत्य् ओषधीः |
* (8,7।21च्) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ||21||
* (8,7।22अ) तस्यामृतस्येमं बलं पुरुषं पययामसि |
* (8,7।22च्) अथो कृणोमि भेषजं यथासच् छतहायनः ||22||
 
* (8,7।23अ) वराहो वेद वीरुधं नकुलो वेद भेषजीम् |
* (8,7।23च्) सर्पा गन्धर्वा या विदुस् ता अस्मा अवसे हुवे ||23||
 
* (8,7।24अ) याः सुपर्णा आङ्गिरसीर् दिव्या या रघतो विदुः |
* (8,7।24च्) वयांसि हंसा या विदुर् यास् च सर्वे पतत्रिणः |
* (8,7।24ए) मृगा या विदुर् ओषधीस् ता अस्मा अवसे हुवे ||24||
 
* (8,7।25अ) यावतीनाम् ओषधीनां गावः प्राश्नन्त्य् अघ्न्या यवतीनाम् अजावयः |
* (8,7।25च्) तावतीस् तुभ्यम् ओषधीः शर्म यछन्त्व् आभृताः ||25||
 
* (8,7।26अ) यावतीषु मनुष्या भेषजं भिषजो विदुः |
* (8,7।26च्) तावतीर् विश्वभेषजीर् आ भरामि त्वाम् अभि ||26||
 
* (8,7।27अ) पुष्पवतीः प्रसूमतीः फलिनीर् अफला उत |
* (8,7।27च्) संमातर इव दुह्राम् अस्मा अरिष्टतातये ||27||
 
* (8,7।28अ) उत् त्वाहार्षं पञ्चशलाद् अथो दशशलाद् उत |
* (8,7।28च्) अथो यमस्य पढ्वीशाद् विश्वस्माद् देवकिल्बिषात् ||28|| {19}
 
 
* (8,8।1अ) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः |
* (8,8।1च्) यथा हनाम सेना अमित्राणां सहस्रशः ||1||
 
* (8,8।2अ) पूतिरज्जुर् उपध्मानी पूतिं सेनां कृणोत्व् अमूम् |
* (8,8।2च्) धूमम् अग्निम् परादृश्या 'मित्रा हृत्स्व् आ दधतां भयम् ||2||
 
* (8,8।3अ) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् |
* (8,8।3च्) ताजद्भङ्ग इव भजन्तां हन्त्व् एनान् वधको वधैः ||3||
 
* (8,8।4अ) परुषान् अमून् परुषाह्वः कृणोतु हन्त्व् एनान् वधको वधैः |
* (8,8।4च्) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ||4||
 
* (8,8।5अ) अन्तरिक्षं जालम् आसीज् जालदण्ढा दिशो महीः |
* (8,8।5च्) तेनाभिधाय दस्यूनां शक्रः सेनाम् अपावपत् ||5||
 
* (8,8।6अ) बृहद् धि जालं बृहतः शक्रस्य वाजिनीवतः |
* (8,8।6च्) तेन शत्रून् अभि सर्वान् न्य् उब्ज यथा न मुच्यातै कतमश् चनैषाम् ||6||
 
* (8,8।7अ) बृहत् ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य |
* (8,8।7च्) तेन शतं सहस्रम् अयुतं न्यर्बुदं जघान शक्रो दस्यूनाम् अभिधाय सेनया ||7||
 
* (8,8।8अ) अयं लोको जालम् आसीच् छक्रस्य महतो महान् |
* (8,8।8च्) तेनाहम् इन्द्रजालेनामूंस् तमसाभि दधामि सर्वान् ||8||
 
* (8,8।9अ) सेदिर् उग्रा व्यृद्धिर् आर्तिश् चानपवाचना |
* (8,8।9च्) श्रमस् तन्द्रीश् च मोहश् च तैर् अमून् अभि दधामि सर्वान् ||9||
 
* (8,8।10अ) मृत्यवे 'मून् प्र यछामि मृत्युपाशैर् अमी सिताः |
* (8,8।10च्) मृत्योर् ये अघला दूतास् तेभ्य एनान् प्रति नयामि बद्ध्वा ||10|| {20}
 
* (8,8।11अ) नयतामून् मृत्युदूता यमदूता अपोम्भत |
* (8,8।11च्) परःसहस्रा हन्यन्तां तृणेढ्ह्व् एनान् मत्यं भवस्य ||11||
 
* (8,8।12अ) साध्या एकं जालदण्ढम् उद्यत्य यन्त्य् ओजसा |
* (8,8।12च्) रुद्रा एकं वसव एकम् आदित्यैर् एक उद्यतः ||12||
 
* (8,8।13अ) विश्वे देवाः उपरिष्टाद् उब्जन्तो यन्त्व् ओजसा |
* (8,8।13च्) मध्येन घ्नन्तो यन्तु सेनाम् अङ्गिरसो महीम् ||13||
 
* (8,8।14अ) वनस्पतीन् वानस्पत्यान् ओषधीर् उत वीरुधः |
* (8,8।14च्) द्विपाच् चतुष्पाद् इष्णामि यथा सेनाम् अमूं हनन् ||14||
 
* (8,8।15अ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् |
* (8,8।15च्) दृष्टान् अदृष्टान् इष्णामि यथा सेनाम् अमूं हनन् ||15||
 
* (8,8।16अ) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे |
* (8,8।16च्) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ||16||
 
* (8,8।17अ) घर्मः समिद्धो अग्निनायं होमः सहस्रहः |
* (8,8।17च्) भवश् च पृश्निबाहुश् च शर्व सेनाम् अमूं हतम् ||17||
 
* (8,8।18अ) मृत्योर् आषम् आ पद्यन्तां क्षुधं सेदिं वधम् भयम् |
* (8,8।18च्) इन्द्रश् चाक्षुजालाभ्यां शर्व सेनाम् अमूं हतम् ||18||
 
* (8,8।19अ) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा |
* (8,8।19च्) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश् चन ||19||
 
* (8,8।20अ) अव पद्यन्ताम् एषाम् आयुधानि मा शकन् प्रतिधाम् इषुम् |
* (8,8।20च्) अथैषां बहु बिभ्यताम् इषवः घ्नन्तु मर्मणि ||20||
 
* (8,8।21अ) सं क्रोशताम् एनान् द्यावापृथिवी सम् अन्तरिक्षं सह देवताभिः |
* (8,8।21च्) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ||21||
 
* (8,8।22अ) दिशश् चतस्रो 'श्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षम् उद्धिः |
* (8,8।22च्) द्यावापृथिवी पक्षसी ऋतवो 'भीशवो 'न्तर्देशाः किम्करा वाक् परिरथ्यम् ||22||
 
* (8,8।23अ) संवत्सरो रथः परिवत्सरो रथोपस्थो विराढ् ईषाग्नी रथमुखम् |
* (8,8।23च्) इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः ||23||
 
* (8,8।24अ) इतो जयेतो वि जय सं जय जय स्वाहा |
* (8,8।24च्) इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः |
* (8,8।24ए) नीललोहितेनामून् अभ्यवतनोमि ||24|| {21}
 
 
 
* (8,9।1अ) कुतस् तौ जातौ कतमः सो अर्धः कस्माल् लोकात् कतमस्याः पृथिव्याः |
* (8,9।1च्) वत्सौ विराजः सलिलाद् उद् अइतां तौ त्वा पृछामि कतरेण दुग्धा ||1||
 
* (8,9।2अ) यो अक्रन्दयत् सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः |
* (8,9।2च्) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ||2||
 
* (8,9।3अ) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् |
* (8,9।3च्) ब्रह्मैनद् विद्यात् तपसा विपश्चिद् यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ||3||
 
* (8,9।4अ) बृहतः परि सामानि षष्ठात् पञ्चाधि निर्मिता |
* (8,9।4च्) बृहद् बृहत्या निर्मितं कुतो 'धि बृहती मिता ||4||
 
* (8,9।5अ) बृहती परि मात्राया मातुर् मात्राधि निर्मिता |
* (8,9।5च्) माया ह जज्ञे मायाया मायाया मातली परि ||5||
 
* (8,9।6अ) वैश्वानरस्य प्रतिमोपरि द्यौर् यावद् रोदसी विबबाधे अग्निः |
* (8,9।6च्) ततः षष्ठाद् आमुतो यन्ति स्तोमा उद् इतो यन्त्य् अभि षष्ठम् अह्नः ||6||
 
* (8,9।7अ) षट् त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च |
* (8,9।7च्) विराजम् आहुर् ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ||7||
 
* (8,9।8अ) यां प्रच्युताम् अनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् |
* (8,9।8च्) यस्या व्रते प्रसवे यक्षम् एजति सा विराट् ऋषयः परमे व्योमन् ||8||
 
* (8,9।9अ) अप्राणैति प्राणेन प्राणतीनां विराट् स्वराजम् अभ्य् एति पश्चात् |
* (8,9।9च्) विश्वं मृशन्तीम् अभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्य् एनाम् ||9||
 
* (8,9।10अ) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पम् अस्याः |
* (8,9।10च्) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ||10|| {22}
 
* (8,9।11अ) इयम् एव सा या प्रथमा व्यौछद् आस्व् इतरासु चरति प्रविष्टा |
* (8,9।11च्) महान्तो अस्यां महिमानो अन्तर् वधूर् जिगाय नवगज् जनित्री ||11||
 
* (8,9।12अ) छन्दःपक्षे उषसा पेपिशाने समानं योनिम् अनु सं चरेमे |
* (8,9।12च्) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ||12||
 
* (8,9।13अ) ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मा अनु रेत आगुः |
* (8,9।13च्) प्रजाम् एका जिन्वत्य् ऊर्जम् एका राष्ट्रम् एका रक्षति देवयूनाम् ||13||
 
* (8,9।14अ) अग्नीषोमाव् अदधुर् या तुरीयासीद् यज्ञस्य पक्षाव् ऋषयः कल्पयन्तः |
* (8,9।14च्) गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभं बृहदर्कीं यजमानाय स्वर् आभरन्तीम् ||14||
 
* (8,9।15अ) पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो 'नु पञ्च |
* (8,9।15च्) पञ्च दिशः पञ्चदशेन कॢप्तास् ता एकमूर्ध्नीर् अभि लोकम् एकम् ||15||
 
* (8,9।16अ) षट् जाता भूता प्रथमजा ऋतस्य षट् उ सामानि षटहं वहन्ति |
* (8,9।16च्) षट्योगं सीरम् अनु सामसाम षट् आहुर् द्यावापृथिवीः षट् उर्वीः ||16||
 
* (8,9।17अ) षढ् आहुः शीतान् षढ् उ मास उष्णान् ऋतुं नो ब्रूत यतमो 'तिरिक्तः |
* (8,9।17च्) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्य् अनु सप्त दीक्षाः ||17||
 
* (8,9।18अ) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त |
* (8,9।18च्) सप्ताज्यानि परि भूतम् आयन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ||18||
 
* (8,9।19अ) सप्त छन्दांसि चतुरुत्तराण्य् अन्यो अन्यस्मिन्न् अध्य् आर्पितानि |
* (8,9।19च्) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथम् आर्पितानि ||19||
 
* (8,9।20अ) कथं गायत्री त्रिवृतं व्य् आप कथं त्रिष्टुप् पञ्चदशेन कल्पते |
* (8,9।20च्) त्रयस्त्रिंशेन जगती कथम् अनुष्टुप् कथम् एकविंशः ||20|| {23}
 
* (8,9।21अ) अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये |
* (8,9।21च्) अष्टयोनिर् अदितिर् अष्टपुत्रास्तमीं रात्रिम् अभि हव्यम् एति ||21||
 
* (8,9।22अ) इत्थं श्रेयो मन्यमानेदम् आगमं युष्माकं सख्ये अहम् अस्मि शेवा |
* (8,9।22च्) समानजन्मा क्रतुर् अस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ||22||
* (8,9।23अ) अष्टेन्द्रस्य षढ् यमस्य ऋषीणां सप्त सप्तधा |
* (8,9।23च्) अपो मनुष्यान् ओषधीस् तां उ पञ्चानु सेचिरे ||23||
 
* (8,9।24अ) केवलीन्द्राय दुदुहे हि गृष्टिर् वशम् पीयूषं प्रथमं दुहाना |
* (8,9।24च्) अथातर्पयच् चतुरश् चतुर्धा देवान् मनुष्यां असुरान् उत ऋषीन् ||24||
 
* (8,9।25अ) को नु गौः क एकऋषिः किम् उ धाम का आशिषः |
* (8,9।25च्) यक्षम् पृथिव्याम् एकवृद् एकर्तुः कतमो नु सः ||25||
 
* (8,9।26अ) एको गौर् एक एकऋषिर् एकं धामैकधाशिषः |
* (8,9।26च्) यक्षं पृथिव्याम् एकवृद् एकर्तुर् नाति रिच्यते ||26|| {24}
 
 
 
* (8,10।1अ) विराढ् वा इदम् अग्र आसीत् तस्या जातायाः सर्वम् अबिभेद् इयम् एवेदं भविष्यतीति ||1||
 
* (8,10।2अ) सोद् अक्रामत् सा गार्हपत्ये न्य् अक्रामत् |
* (8,10।2च्) गृहमेधी गृहपतिर् भवति य एवं वेद ||2||
 
* (8,10।3अ) सोद् अक्रामत् साहवनीये न्य् अक्रामत् |
* (8,10।3च्) यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ||3||
 
* (8,10।4अ) सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् |
* (8,10।4च्) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ||4||
 
* (8,10।5अ) सोद् अक्रामत् सा सभायां न्य् अक्रामत् |
* (8,10।5च्) यन्त्य् अस्य सभां सभ्यो भवति य एवं वेद ||5||
 
* (8,10।6अ) सोद् अक्रामत् सा समितौ न्य् अक्रामत् |
* (8,10।6च्) यन्त्य् अस्य समितिं सामित्यो भवति य एवं वेद ||6||
 
* (8,10।7अ) सोद् अक्रामत् सामन्त्रणे न्य् अक्रामत् |
* (8,10।7च्) यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ||7|| {25}
 
* (8,10।8अ) सोद् अक्रामत् सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत् ||8||
 
* (8,10।9अ) तां देवमनुष्या अब्रुवन्न् इयम् एव तद् वेद यद् उभय उपजीवेमेमाम् उप ह्वयामहा इति ||9||
 
* (8,10।10अ) ताम् उपाह्वयन्त ||10||
 
* (8,10।11अ) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ||11||
 
* (8,10।12अ) तस्या इन्द्रो वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ||12||
 
* (8,10।13अ) बृहच् च रथंतरं च द्वौ स्तनाव् आस्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ||13||
 
* (8,10।14अ) ओषधीर् एव रथंतरेण देवा अदुह्रन् व्यचो बृहता ||14||
 
* (8,10।15अ) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ||15||
 
* (8,10।16अ) ओषधीर् एवास्मै रथंतरं दुहे व्यचो बृहत् ||16||
 
* (8,10।17अ) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ||17|| {26}
 
* (8,10।18अ) सोद् अक्रामत् सा वनस्पतीन् आगछत् तां वनस्पतयो 'घ्नत सा संवत्सरे सम् अभवत् |
* (8,10।18च्) तस्माद् वनस्पतीनां संवत्सरे वृक्णम् अपि रोहति वृश्चते 'स्याप्रियो भ्रातृव्यो य एवं वेद ||18||
 
* (8,10।19अ) सोद् अक्रामत् सा पितॄन् आगछत् तां पितरो 'घ्नत सा मासि सम् अभवत् |
* (8,10।19च्) तस्मात् पितृभ्यो मास्य् उपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ||19||
 
* (8,10।20अ) सोद् अक्रामत् सा देवान् आगछत् तां देवा अघ्नत सार्धमासे सम् अभवत् |
* (8,10।20च्) तस्माद् देवेभ्यो 'र्धमासे वषट् कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ||20||
 
* (8,10।21अ) सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या अघ्नत सा सद्यः सम् अभवत् |
* (8,10।21च्) तस्मान् मनुष्येभ्य उभयद्युर् उप हरन्त्य् उपास्य गृहे हरन्ति य एवं वेद ||21|| {27}
 
* (8,10।22अ) सोद् अक्रामत् सासुरान् आगछत् ताम् असुरा उपाह्वयन्त माय एहीति |
* (8,10।22च्) तस्या विरोचनः प्राह्रादिर् वत्स आसीद् अयस्पात्रं पात्रम् |
* (8,10।22ए) तां द्विमूर्धार्त्व्यो 'धोक् तां मायाम् एवाधोक् ||
* (8,10।22ग्) तां मायाम् असुरा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ||22||
 
* (8,10।23अ) सोद् अक्रामत् सा पितॄन् आगछत् तां पितर उपाह्वयन्त स्वध एहीति |
* (8,10।23च्) तस्या यमो राजा वत्स आसीद् रजतपात्रं पात्रम् |
* (8,10।23ए) ताम् अन्तको मार्त्यवो 'धोक् तां स्वधाम् एवाधोक् |
* (8,10।23ग्) तां स्वधां पितर उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ||23||
 
* (8,10।24अ) सोद् अक्रामत् सा मनुष्यान् आगछत् तां मनुष्या उपाह्वयन्तेरावत्य् एहीति |
* (8,10।24च्) तस्या मनुर् वैवस्वतो वत्स आसीत् पृथिवी पात्रम् |
* (8,10।24ए) तां पृथी वैन्यो 'धोक् तां कृषिं च सस्यं चाधोक् |
* (8,10।24ग्) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिर् उपजीवनीयो भवति य एवं वेद ||24||
 
* (8,10।25अ) सोद् अक्रामत् सा सप्तऋषीन् आगछत् तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्य् एहीति |
* (8,10।25च्) तस्याः सोमो राजा वत्स आसीच् छन्दः पात्रम् |
* (8,10।25ए) तां बृहस्पतिर् आङ्गिरसो 'धोक् तां ब्रह्म च तपश् चाधोक् |
* (8,10।25ग्) तद् ब्रह्म च तपश् च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्य् उपजीवनीयो भवति य एवं वेद ||25|| {28}
 
* (8,10।26अ) सोद् अक्रामत् सा देवान् आगछत् तां देवा उपाह्वयन्तोर्ज एहीति |
* (8,10।26च्) तस्या इन्द्रो वत्स आसीच् चमसः पात्रम् |
* (8,10।26ए) तां देवः सविताधोक् ताम् ऊर्जाम् एवाधोक् |
* (8,10।26ग्) तां ऊर्जां देवा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ||26||
 
* (8,10।27अ) सोद् अक्रामत् सा गन्धर्वाप्सरस आगछत् तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति |
* (8,10।27च्) तस्याश् चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् |
* (8,10।27ए) तां वसुरुचिः सौर्यवर्चसो 'धोक् तां पुण्यम् एव गन्धम् अधोक् |
* (8,10।27ग्) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिर् उपजीवनीयो भवति य एवं वेद ||27||
 
* (8,10।28अ) सोद् अक्रामत् सेतरजनान् आगछत् ताम् इतरजना उपाह्वयन्त तिरोध एहीति |
* (8,10।28च्) तस्याः कुबेरो वैश्रवणो वत्स आसीद् आमपात्रं पात्रम् |
* (8,10।28ए) तां रजतनाभिः कबेरको 'धोक् तां तिरोधाम् एवाधोक् |
* (8,10।28ग्) तां तिरोधाम् अतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानम् उपजीवनीयो भवति य एवं वेद ||28||
 
* (8,10।29अ) सोद् अक्रामत् सा सर्पान् आगछत् तां सर्पा उपाह्वयन्त विषवत्य् एहीति |
* (8,10।29च्) तस्यास् तक्षको वैशलेयो वत्स आसीद् अलाबुपात्रं पात्रं |
* (8,10।29ए) तां धृतराष्ट्र अइरावतो 'धोक् तां विषम् एवाधोक् |
* (8,10।29ग्) तद् विषं सर्वा उप जीवन्त्य् उपजीवनीयो भवति य एवं वेद ||29|| {29}
 
* (8,10।30अ) तद् यस्मा एवं विदुषे 'लाबुनाभिषिञ्चेत् प्रत्याहन्यात् ||30||
 
* (8,10।31अ) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात् ||31||
 
* (8,10।32अ) यत् प्रत्याहन्ति विषम् एव तत् प्रत्याहन्ति ||32||
 
* (8,10।33अ) विषम् एवास्याप्रियं भ्रातृव्यम् अनुविषिच्यते य एवं वेद ||33|| {30}
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_८" इत्यस्माद् प्रतिप्राप्तम्