"आपस्तम्बगृह्यसूत्रम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः ४७:
 
===तृतीयः खण्डः===
<poem>
मघाभिर्गावो गृह्यन्ते १
फल्गुनीभ्यां व्यूह्यते २
Line ७० ⟶ ७१:
इत्यापस्तम्बीये गृह्यपक्षे तृतीयः खण्डः
समाप्तश्च प्रथमः पटलः
</poem>
 
=='''अथ द्वितीयः पटलः'''==
 
===चतुर्थः खण्डः===
<poem>
सुहृदस्समवेतान्मन्त्रवतो वरान्प्रहिणुयात् १
तानादितो द्वाभ्यामभिमन्त्रयेत २
Line ९१ ⟶ ९३:
सखेति सप्तमे पदे जपति १६
इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्थः खण्डः
</poem>
 
===पञ्चमः खण्डः===
<poem>
प्राग्घोमात्प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रम् १
अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति २
Line १२० ⟶ १२३:
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् २६
इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चमः खण्डः
</poem>
 
===षष्ठः खण्डः===
<poem>
नावमुत्तरयाऽनुमन्त्रयते १
न च नाव्याँस्तरती वधूः पश्येत् २
Line १३५ ⟶ १३९:
इत्यापस्तम्बीये गृह्यप्रश्ने षष्ठः खण्डः
इति द्वितीयः पटलः
</poem>
 
=='''अथ तृतीयः पटलः'''==
 
===सप्तमः खण्डः===
<poem>
अथैनामाग्नेयेन स्थालीपाकेन याजयति १
पत्न्यवहन्ति २
Line १६८ ⟶ १७३:
पौर्णमास्यां पौर्णमासी यस्यां क्रियते २८
इत्यापस्तम्बीये गृह्यप्रश्ने सप्तमः खण्डः
</poem>
 
===अष्टमः खण्डः===
<poem>
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते १
सदसस्पतिर्द्वितीयः २
Line १८४ ⟶ १९०:
रजसः प्रादुर्भावात्स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत १३
इत्यापस्तम्बीये गृह्यप्रश्ने अष्टमः खण्डः
</poem>
 
===नवमः खण्डः===
<poem>
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति १
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उस्पृश्योत्तरे यथालिङ्गं जपेत् २
Line १९९ ⟶ २०६:
इत्यापस्तम्बीये गृह्यप्रश्ने नवमः खण्डः
समाप्तस्तृतीयः पटलः
</poem>
 
=='''अथ चतुर्थः पटलः'''==
 
===दशमः खण्डः===
<poem>
उपनयनं व्याख्यास्यामः १
बर्भाष्टमेषु ब्राह्मणमुपनयीत २
Line २१७ ⟶ २२५:
यजुषोपनीय सुप्रजा इति दक्षिणे कर्णे जपति १२
इत्यापस्तम्बीये गृह्यप्रश्ने दशमः खण्डः
</poem>
 
===एकादशः खण्डः===
<poem>
ब्रह्मचर्यमागामिति कुमार आह १
प्रष्टं परस्य प्रतिवचनं कुमारस्य २
Line २४५ ⟶ २५४:
इत्यापस्तम्बीये गृह्यप्रश्ने एकादशः खण्डः
चतुर्थः पटलः समाप्तः
</poem>
 
<poem>
अथोपाकर्मोत्सर्जनपटलः
अथात उपाकरणोत्सर्जने व्याख्यास्यामः १
Line २७५ ⟶ २८५:
एवमेवाद्भिरहरहर्देवानृषीन्पितॄंश्च तर्पयेत् २६
इत्युपाकर्मोत्सर्जनपटलः
</poem>
 
=='''अथ पञ्चमः पटलः'''==
===द्वादशः खण्डः===
<poem>
वेदमधीत्य स्नास्यन्प्रागुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपिधायास्ते १
नैनमेतदहरादित्योऽभितपेत् २
Line २९३ ⟶ ३०४:
रातिना सम्भाष्य यथार्थं गच्छति १४
इत्यापस्तम्बीये गृह्यप्रश्ने द्वादशः खण्डः
</poem>
 
===त्रयोदशः खण्डः===
<poem>
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति १
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् २
Line ३१८ ⟶ ३३०:
इत्यापस्तम्बीये गृह्यप्रश्ने त्रयोदशः खण्डः
पञ्चमश्च पटलः समाप्तः
</poem>
 
=='''अथ षष्ठः पटलः'''==
===चतुर्दशः खण्डः===
<poem>
सीमन्तोन्नयनं प्रश्ने गर्भे चतुर्थे मासि १
ब्राह्मणान्भोजयित्वाशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते २
Line ३३६ ⟶ ३४९:
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् १५
इत्यापस्तम्बीये गृह्यप्रश्ने चतुर्दशः खण्डः
</poem>
 
===पञ्चदशः खण्डः===
<poem>
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यामाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः १
नक्षत्रनाम च निर्दिशति २
Line ३५२ ⟶ ३६६:
कुमारीमुत्तरेण यजुषाऽभिमन्त्रयते १३
इत्यापस्तम्बीये गृह्यप्रश्ने पञ्चदशः खण्डः
</poem>
 
===षोडशः खण्डः===
<poem>
जन्मनोऽधि षष्ठे मासि ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् १
तैत्तिरेण माँसेनेत्येके २
Line ३७३ ⟶ ३८८:
इत्यापस्तम्बीये गृह्यप्रश्ने षोडशः खण्डः
षष्ठश्च पटलः समाप्तः
</poem>
 
=='''अथ सप्तमः पटलः'''===
===सप्तदशः खण्डः===
 
<poem>
==सप्तदशः खण्डः==
दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पलाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति १
एवं त्रिः २
Line ३९१ ⟶ ४०६:
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान्भोजयेदपूपैस्सक्तुभिरोदनेनेति १३
इत्यापस्तम्बीये गृह्यप्रश्ने सप्तदशः खण्डः
</poem>
 
===अष्टादशः खण्डः===
<poem>
श्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेधूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् १
अगदो भवति २
Line ४२३ ⟶ ४३९:
अपरेणाग्निं द्वे कुटी कृत्वा १४
इत्यापस्तम्बीये गृह्यप्रश्ने एकोनविंशः खण्डः
</poem>
 
===विंशः खण्डः===
<poem>
उत्तरया दक्षिणस्यामीशानमावाहयति १
लौकिक्या वाचोत्तरस्यां मीढुषीम् २
Line ४४४ ⟶ ४६१:
यथा वैषां कुलधर्मस्स्यात् १९
इत्यापस्तम्बीये गृह्यप्रश्ने विंशः खण्डः
</poem>
 
=='''अथाष्टमः पटलः'''==
 
===एकविंशः खण्डः===
<poem>
मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १
शुचीन्मन्त्रवतो यो निगोत्रमन्त्रासम्बन्धानयुग्माँस्त्र्यवराननर्थावेक्षो भोजयेत् २
Line ४६१ ⟶ ४७९:
अष्टाकपाल इत्येके १३
इत्यापस्तम्बीये गृह्यप्रश्ने एकविंशः खण्डः
</poem>
 
===द्वाविंशः खण्डः===
<poem>
पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति १
सिद्धश्शेषस्तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २
Line ४८४ ⟶ ५०३:
संवादमेष्यन्सव्येन पाणिना छत्रं दण्डञ्चादत्ते १९
इत्यापस्तम्बीये गृह्यप्रश्ने द्वाविंशः खण्डः
</poem>
 
===त्रयोविंशः खण्डः===
<poem>
दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् १
क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति २
Line ४९९ ⟶ ५१९:
समाप्तस्तथाऽष्टमश्च पटलः
समाप्तोऽयमापस्तम्बगृह्यसूत्रम्
</poem>
"https://sa.wikisource.org/wiki/आपस्तम्बगृह्यसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्