"ऋग्वेदः सूक्तं ४.१३" इत्यस्य संस्करणे भेदः

Redirecting to Levyke
(लघु) Reverted edit of Varkaus, changed back to last version by ThomasBot
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
#REDIRECT [[Levyke]]
 
<div class="verse">
<pre>
परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम ।
यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति ॥
ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा ।
अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति ॥
 
यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम।
तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति ॥
वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः ॥
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न ।
 
 
*[[ऋग्वेद:]]
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१३" इत्यस्माद् प्रतिप्राप्तम्