"ऋग्वेदः सूक्तं ४.१३" इत्यस्य संस्करणे भेदः

(लघु) Reverted edit of Varkaus, changed back to last version by ThomasBot
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् ।
परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम ।
यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥१॥
यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति ॥
ऊर्ध्वमऊर्ध्वं भानुं सविता देवो अश्रेदअश्रेद्द्रप्सं दरप्सं दविध्वद गविषोदविध्वद्गविषो न सत्वा ।
अनु वरतंव्रतं वरुणो यन्ति मित्रो यतयत्सूर्यं सूर्यं दिव्य आरोहयन्ति ॥दिव्यारोहयन्ति ॥२॥
यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् ।
 
तं सूर्यं हरितः सप्त यह्वी सपशंस्पशं विश्वस्य जगतो वहन्ति ॥३॥
यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम।
वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म ।
तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति ॥
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुसचर्मेवावाधुस्तमो तमो अप्स्व अन्तः ॥अप्स्वन्तः ॥४॥
वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म ।
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽवन्यङ्ङुत्तानोऽव पद्यते न ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः ॥
कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥५॥
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१३" इत्यस्माद् प्रतिप्राप्तम्