"रामायणम्/युद्धकाण्डम्/सर्गः २३" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥'''<BR><BR>
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।<BR>
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥<BR><BR>
 
<div class="verse">
परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।<BR>
<pre>
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥<BR><BR>
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।<BR>
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥<BR><BR>
 
परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।<BR>
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।<BR>
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥<BR><BR>
प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥<BR><BR>
 
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।<BR>
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।<BR>
प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥<BR><BR>
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥<BR><BR>
 
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।<BR>
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।<BR>
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥<BR><BR>
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥<BR><BR>
 
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।<BR>
रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।<BR>
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥<BR><BR>
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥<BR><BR>
 
रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।<BR>
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।<BR>
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥<BR><BR>
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥<BR><BR>
 
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।<BR>
रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।<BR>
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥<BR><BR>
कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥<BR><BR>
 
रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।<BR>
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।<BR>
कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥<BR><BR>
आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥<BR><BR>
 
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।<BR>
रजसा महता चापि नक्षत्राणि हतानि च ।<BR>
युगान्तमिवआदित्ये लोकानाम्विमले पश्यवीलम् शसन्तिलक्ष्म लक्ष्मण दृश्यते ॥६-२३-१०॥<BR><BR>९॥
 
रजसा महता चापि नक्षत्राणि हतानि च ।<BR>
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।<BR>
युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥
शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥<BR><BR>
 
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।<BR>
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।<BR>
शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥<BR><BR>
भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥<BR><BR>
 
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।<BR>
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।<BR>
भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥<BR><BR>
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥<BR><BR>
 
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।<BR>
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।<BR>
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥<BR><BR>
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥<BR><BR>
 
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।<BR>
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।<BR>
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥<BR><BR>
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥<BR><BR>
 
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।<BR>
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।<BR>
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥<BR><BR>
हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥<BR><BR>
 
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।<BR>
हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥'''<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥६-२३॥'''<BR><BR>