"ऋग्वेदः सूक्तं ७.५१" इत्यस्य संस्करणे भेदः

(लघु) Reverted edit of Varkaus, changed back to last version by ThomasBot
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेनशंतमेन
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु शरोषमाणाः ॥श्रोषमाणाः ॥१॥
आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।
अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥२॥
आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व रभवश्चऋभवश्च विश्वे ।
इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात ...स्वस्तिभिः सदा नः ॥३॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५१" इत्यस्माद् प्रतिप्राप्तम्