"रामायणम्/अयोध्याकाण्डम्/सर्गः ६५" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥'''<BR><BR>
 
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।<BR>
वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥<BR>
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।<BR>
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥<BR><BR>
 
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।<BR>
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥<BR><BR>
 
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।<BR>
अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥<BR><BR>
 
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।<BR>
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥<BR><BR>
 
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।<BR>
आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥<BR><BR>
 
ततः शुचि समाचाराः पर्युपस्थान कोविदः ।<BR>
स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥<BR><BR>
 
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।<BR>
आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥<BR><BR>
 
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।<BR>
उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥<BR><BR>
 
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।<BR>
सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥<BR><BR>
 
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।<BR>
तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥<BR><BR>
 
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।<BR>
ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥<BR><BR>
 
तथाप्युचितवृत्तास्ता विनयेन नयेन च ।<BR>
न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥<BR><BR>
 
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।<BR>
ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥<BR>
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।<BR><BR>
 
अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥<BR>
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।<BR><BR>
 
कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥<BR>
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।<BR><BR>
 
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥<BR>
न व्यराजत कौसल्या तारेव तिमिरावृता ।<BR><BR>
 
कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥<BR>
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।<BR><BR>
 
ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥<BR>
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।<BR><BR>
 
ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥<BR>
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।<BR><BR>
 
तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥<BR>
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।<BR><BR>
 
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥<BR>
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।<BR><BR>
 
सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥<BR>
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।<BR><BR>
 
नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥<BR>
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।<BR><BR>
 
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥<BR>
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।<BR><BR>
 
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥<BR>
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।<BR><BR>
 
तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥<BR>
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।<BR>
सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥<BR>
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।<BR><BR>
 
अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।<BR>
यशस्विनम् सम्परिवार्य पत्नयः ।<BR>
भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।<BR>
प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥<BR>
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥'''<BR><BR>