"श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चचत्वारिंशोऽध्याय... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<{{header
<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चचत्वारिंशोऽध्यायः
| title = {{PAGENAME}}
| author =
| translator =
| section =
| previous = [[श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४४]]
| next = [[श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४६]]
| year =
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">
 
वसुदेवदेवकी सान्त्वनम्; उग्रसेनस्य राज्याभिषेकः; रामकृष्णयोरुपनयनं विद्याध्ययनं, गुरुर्मृतपुत्रस्यानयनं च -
 
<poem><span style="font-size: 14pt; line-height: 200%">अथ पञ्चचत्वारिंशोऽध्यायः
श्रीशुक उवाच
पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः