"रामायणम्/अयोध्याकाण्डम्/सर्गः ४५" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१८:५६, १ अक्टोबर् २००५ इत्यस्य संस्करणं

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥

अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥

निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥

अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥

अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥

या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥

स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥

ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।
अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥

स हि राज गुणैः युक्तः युव राजः समीक्षितः ।
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥

न च तप्येद् यथा च असौ वन वासम् गते मयि ।
महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥

यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥

ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥

वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥

कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥

धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥

एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।
अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥

पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।
सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥

द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥

गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥

वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।
पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥

अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥

या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥

न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥

याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।
शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥

बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥

भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥

अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥

निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।
ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥

ततः सुमन्त्रोऽपि रथाद्विमुच्य ।
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।
पीतोदकाम्स्तोयपरिप्लुताङ्गा ।
नचारयद्वै तमसाविदूरे ॥२-४५-३३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥