"अग्निपुराणम्/अध्यायः ७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
<poem><span style="font-size: 14pt; line-height: 200%">भगवानुवाच
वृक्षादिप्रतिष्ठाकथनं
भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ।७०.००१
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥७०.००१
Line १५ ⟶ १४:
तरूणां यजमानस्य कुर्युश्च यजमानकः ।७०.००६
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥७०.००६
--- - - --- - - ------ - - - - - -- - - ---- ---- - -
टिप्पणी
१ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
२ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - -- - - -- -- - - -- - --
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।७०.००७
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७०.००७
Line २९ ⟶ २८:
इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥
 
<poem><span style="font-size: 14pt; line-height: 200%">
</span></poem>
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_७०" इत्यस्माद् प्रतिप्राप्तम्