"अग्निपुराणम्/अध्यायः २८२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
वृक्षायुर्वेदः
 
<poem><span style="font-size: 14pt; line-height: 200%">धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।२८२.००१
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ।। २८२॥२८२.१ ।।००१
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।२८२.००२
उद्यानांउद्यानं गृहवासे(१) स्यात् तिलान्स्यात्तिलान् वाप्यथ पुष्पितान् ।। २८२॥२८२.२ ।।००२
गृह्णीयाद्रोपयेद्‌वृक्षान्गृह्णीयाद्रोपयेद्वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।२८२.००३
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ।। २८२॥२८२.३ ।।००३
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।२८२.००४
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु(२) कारयेत् ।। २८२॥२८२.४ ।।००४
-- - - - -- -- - - - - -- - - - --
टिप्पणी
१ गृहवामे इति ञ..
२ पुष्करिण्यान्त्विति पाठो न सम्यक्प्रतिभाति
-- - - - - - -- - - - - -- - - -- - -
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।२८२.००५
जलाश्यसमारम्भेजलाशयसमारम्भे वारुणञ्चोत्तरात्रयम् ।। २८२॥२८२.५ ।।००५
संपूज्य वरुणं विष्णुं पर्जन्यं तत्समाचरेत् ।२८२.००६
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।। २८२॥२८२.६ ।।००६
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।२८२.००७
सायं प्रातस्तु घर्म्मर्त्तौघर्मर्तौ शीतकाले दिनान्तरे ।। २८२॥२८२.७ ।।००७
वर्षारात्रौवर्षारत्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।२८२.००८
उत्तमं विंशतिर्हस्ता मध्यमं षोड़शान्तरम्षोडशान्तरम् ।। २८२॥२८२.८ ।।००८
स्थानात्स्थानान्तरं कार्यं वृक्षाणां द्वादशावरं ।२८२.००९
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ।। २८२॥२८२.९ ।।००९
विडङ्गघृतपङ्काक्तान् सेचयेच्छीतवारिणा ।२८२.०१०
फलनाशे कुलथैश्च मासैर्मुद्गैर्यवैस्तिलैः ॥२८२.०१०
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।२८२.०११
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।। २८२॥२८२.११ ।।०११
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।२८२.०१२
उत्सेकः सर्व्ववृक्षाणांसर्ववृक्षाणां फलपुष्पादिवृद्धिदः ।। २८२॥२८२.१२ ।।०१२
मत्स्याम्भसातुमत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः ।२८२.०१३
विड़ङ्गतण्डुलोपेतंविडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।। २८२।२८२.१३ ।।०१३
सर्वेषामविशेषेण वृक्षाणां रोगमर्द्दनम्रोगमर्दनम् ।। २८२॥२८२.१४ ।।०१३
 
इत्याग्नेये महापुराणे वृक्षायुर्वेदो नामैकाशीत्यधिकद्विशततमोऽध्यायः ॥
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।
उद्यानां गृहवासे स्यात् तिलान् वाप्यथ पुष्पितान् ।। २८२.२ ।।
 
गृह्णीयाद्रोपयेद्‌वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ।। २८२.३ ।।
 
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु कारयेत् ।। २८२.४ ।।
 
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।
जलाश्यसमारम्भे वारुणञ्चोत्तरात्रयम् ।। २८२.५ ।।
 
संपूज्य वरुणं विष्णु पर्ज्जन्यं तत् समाचरेत् ।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।। २८२.६ ।।
 
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।
सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे ।। २८२.७ ।।
 
वर्षारात्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।
उत्तमं विंशतिर्हस्ता मध्यमं षोड़शान्तरम् ।। २८२.८ ।।
 
स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशावरं ।
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ।। २८२.९ ।।
 
विड़ङ्गघृतपङ्गाक्तान् सेचयेच्छीतवारिणा ।
फलनाशे कुलत्थैश्च मासैर्मुद्‌गैर्यवैस्तिलैः ।। २८२.१० ।।
 
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।। २८२.११ ।।
 
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।
उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः ।। २८२.१२ ।।
 
मत्स्याम्भसातु सेकेन वृद्धिर्भवति शाखिनः ।
विड़ङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।। २८२.१३ ।।
 
सर्वेषामविशेषेण वृक्षाणां रोगमर्द्दनम् ।। २८२.१४ ।।
 
इत्यादिमहापुराणे आग्नेये वृक्षायुर्वेदो नाम द्व्यशीत्यधिकद्विशततमोऽध्यायः ।।
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८२" इत्यस्माद् प्रतिप्राप्तम्