"रामायणम्/बालकाण्डम्/सर्गः ७६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमःषट्सप्ततितमः सर्गः ॥१-७५॥७६॥'''<BR><BR>
 
<div class="verse">
राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम् ।<BR>
<pre>
धनुषो भेदनम् चैव निखिलेन मया श्रुतम् ॥१-७५-१॥<BR><BR>
श्रुत्वा तत् जामदग्न्यस्य वाक्यम् दाशरथिः तदा ।
गौरवात् यंत्रित कथः पितू रामम् अथ अब्रवीत् ॥१-७६-१॥
 
कृतवान् अस्मि यत् कर्म श्रुतवान् असि भार्गव ।
तत् अद्भुतम् अचिंत्यम् च भेदनम् धनुषः तथा ।<BR>
अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः ॥१-७६-२॥
तत् श्रुत्वा अहम् अनुप्राप्तो धनुर् गृह्य अपरम् शुभम् ॥१-७५-२॥<BR><BR>
 
वीर्य हीनम् इव अशक्तम् क्षत्र धर्मेण भार्गव ।
तत् इदम् घोर संकाशम् जामदग्न्यम् महत् धनुः ।<BR>
अवजानासि मे तेजः पश्य मे अद्य पराक्रमम् ॥१-७६-३॥
पूरयस्व शरेण एव स्व बलम् दर्शयस्व च ॥१-७५-३॥<BR><BR>
 
इति उक्त्वा राघवः क्रुद्धो भार्गवस्य वर आयुधम् ।
तत् अहम् ते बलम् दृष्ट्वा धनुषो अपि अस्य पूरणे ।<BR>
शरम् च प्रतिजग्राह हस्तात् लघु पराक्रमः ॥१-७६-४॥
द्वंद्व युद्धम् प्रदास्यामि वीर्य श्लाघ्यम् अहम् तव ॥१-७५-४॥<BR><BR>
 
आरोप्य स धनू रामः शरम् सज्यम् चकार ह ।
तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा ।<BR>
विषण्णजामदग्न्यम् वदनोततो दीनःरामम् प्रांजलिःरामः वाक्यम्क्रुद्धो अब्रवीत् इदम् ॥१-७५७६-५॥<BR><BR>
 
ब्राह्मणो असि इति पूज्यो मे विश्वामित्र कृतेन च ।
क्षत्र रोषात् प्रशांतः त्वम् ब्राह्मणः च महातपाः ।<BR>
तस्मात् शक्तो न ते राम मोक्तुम् प्राण हरम् शरम् ॥१-७६-६॥
बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि ॥१-७५-६॥<BR><BR>
 
इमाम् वा त्वत् गतिम् राम तपो बल समार्जितान् ।
भार्गवाणाम् कुले जातः स्वाध्याय व्रत शालिनाम् ।<BR>
लोकान् अप्रतिमान् वा अपि हनिष्यामि यत् इच्छसि ॥१-७६-७॥
सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्ष्द् इप्तवान् असि ॥१-७५-७॥<BR><BR>
 
न हि अयम् वैष्णवो दिव्यः शरः पर पुरंजयः ।
स त्वम् धर्म परो भूत्वा काश्यपाय वसुंधराम् ।<BR>
मोघः पतति वीर्येण बल दर्प विनाशनः ॥१-७६-८॥
दत्त्वा वनम् उपागम्य महेन्द्र कृत केतनः ॥१-७५-८॥<BR><BR>
 
वर आयुध धरम् रामम् द्रष्टुम् स ऋषि गणाः सुराः ।
मम सर्व विनाशाय संप्राप्तः त्वम् महामुने ।<BR>
पितामहम् पुरस्कृत्य समेताः तत्र सर्वशः ॥१-७६-९॥
न च एकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥१-७५-९॥<BR><BR>
 
गंधर्व अप्सरसः चैव सिद्ध चारण किन्नराः ।
ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान् ।<BR>
यक्ष राक्षस नागाः च तत् द्रष्टुम् महत् अद्भुतम् ॥१-७६-१०॥
अनादृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत ॥१-७५-१०॥<BR><BR>
 
जडी कृते तदा लोके रामे वर धनुर् धरे ।
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक अभिपूजिते ।<BR>
निर्वीर्यो जामदग्न्यो असौ रमो रामम् उदैक्षत ॥१-७६-११॥
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥१-७५-११॥<BR><BR>
 
तेजोभिः हत वीर्यत्वात् जामदग्न्यो जडी कृतः ।
अनिसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे ।<BR>
रामम् कमल पत्र अक्षम् मन्दम् मन्दम् उवाच ह ॥१-७६-१२॥
त्रिपुर घ्नम् नरश्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया ॥१-७५-१२॥<BR><BR>
 
काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा ।
इदम् द्वितीयम् दुर्धर्षम् विष्णोर् दत्तम् सुरोत्तमैः ।<BR>
विषये मे न वस्तव्यम् इति माम् काश्यपो अब्रवीत् ॥१-७६-१३॥
तत् इदम् वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-१३॥<BR>
समान सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम् ।<BR><BR>
 
सो अहम् गुरु वचः कुर्वन् पृथिव्याम् न वसे निशाम् ।
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१-७५-१४॥<BR>
तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१-७६-१४॥
शिति कण्ठस्य विष्णोः च बल अबल निरीक्षया ।<BR>
अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः ॥१-७५-१५॥<BR>
विरोधम् जनयामास तयोः सत्यवताम् वरः ।<BR><BR>
 
तम् इमाम् मत् गतिम् वीर हन्तुम् न अर्हसि राघव ।
विरोधे तु महत् युद्धम् अभवत् रोम हर्षणम् ॥१-७५-१६॥<BR>
मनो जवम् गमिष्यामि महेन्द्रम् पर्वत उत्तमम् ॥१-७६-१५॥
शिति कण्ठस्य विष्णोः च परस्पर जय एषिणोः ।<BR><BR>
 
लोकाः तु अप्रतिमा राम निर्जिताः तपसा मया ।
तदा तु जृम्भितम् शैवम् धनुः भीम पराक्रमम् ॥१-७५-१७॥<BR>
जहि तान् शर मुख्येन मा भूत् कालस्य पर्ययः ॥१-७६-१६॥
हुम् कारेण महादेवः स्तम्भितो अथ त्रिलोचनः ।<BR><BR>
 
अक्षय्यम् मधु हन्तारम् जानामि त्वाम् सुरेश्वरम् ।
देवैः तदा समागम्य स ऋषि सन्घैः स चारणैः ॥१-७५-१८॥<BR>
धनुषो अस्य परामर्शात् स्वस्ति ते अस्तु परंतप ॥१-७६-१७॥
याचितौ प्रशमम् तत्र जग्मतुः तौ सुर उत्तमौ ।<BR><BR>
 
एते सुर गणाः सर्वे निरीक्षन्ते समागताः ।
जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु पराक्रमैः ॥१-७५-१९॥<BR>
त्वाम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥१-७६-१८॥
अधिकम् मेनिरे विष्णुम् देवाः स ऋषि गणाः तदा ।<BR><BR>
 
न च इयम् तव काकुत्स्थ व्रीडा भवितुम् अर्हति ।
धनू रुद्रः तु संक्रुद्धो विदेहेषु महायशाः ॥१-७५-२०॥<BR>
त्वया त्रैलोक्य नाथेन यत् अहम् विमुखी कृतः ॥१-७६-१९॥
देवरातस्य राज ऋषेः ददौ हस्ते स सायकम् ।<BR><BR>
 
शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सु व्रत ।
इदम् च वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-२१॥<BR>
शर मोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२०॥
ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम् ।<BR><BR>
 
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
ऋचीकः तु महातेजाः पुत्रस्य अप्रतिकर्मणः ॥१-७५-२२॥<BR>
रामो दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम् ॥१-७६-२१॥
पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः ।<BR><BR>
 
स हतान् दृश्य रामेण स्वान् लोकान् तपसा आर्जितान् ।
न्यस्त शस्त्रे पितरि मे तपो बल समन्विते ॥१-७५-२३॥<BR>
जामदग्न्यो जगाम आशु महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२२॥
अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः ।<BR><BR>
 
ततो वि तिमिराः सर्वा दिशा च उपदिशः तथा ।
वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् ।<BR>
सुराः स ऋषि गणाः रामम् प्रशशंसुः उदायुधम् ॥१-७६-२३॥
क्षत्रम् उत्सादयन् रोषात् जातम् जातम् अनेकशः ॥१-७५-२४॥<BR>
पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने ।<BR>
यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य कर्मणे ॥१-७५-२५॥<BR>
दत्त्वा महेन्द्र निलयः तपो बल समन्वितः ।<BR><BR>
 
रामम् दाशरथिम् रामो जामदग्न्यः प्रशस्य च ।
श्रुत्वा तु धनुषो भेदम् ततो अहम् द्रुतम् आगतः ॥१-७५-२६॥<BR>
ततः प्रदक्षिणी कृत्य जगाम आत्म गतिम् प्रभुः ॥१-७६-२४॥
तत् एवम् वैष्णवम् राम पितृ पैतामहम् महत् ।<BR>
</pre>
क्षत्र धर्मम् पुरस् कृत्य गृह्णीष्व धनुर् उत्तमम् ॥१-७५-२७॥<BR><BR>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥'''
योजयस्व धनुः श्रेष्ठे शरम् पर पुरम् जयम् ।<BR>
यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततः ॥१-७५-२८॥<BR><BR>
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥'''<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७६" इत्यस्माद् प्रतिप्राप्तम्