विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०२

← अध्यायः १०१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०२
वेदव्यासः
अध्यायः १०३ →

मार्कण्डेय उवाच ।।
ध्रुवा द्यौरिति मन्त्रेण होमः कार्यो ध्रुवस्य तु ।।
ऊर्ध्वो अधर इत्येव ध्रुवायाश्च दिशो भवेत् ।। १ ।।
ब्रह्मयज्ञानमित्येष ब्रह्मणः परिकीर्तितः ।।
द्यौस्त्वा इति च मन्त्रेण दिवः कार्यो महीपते ।। २ ।।
पृथिवी दिवि चेत्येव पृथिव्याः परिकीर्तितः ।।
प्रणवेन च शेषस्य चाधस्ताच्च तथा दिशः ।। ३ ।।
अग्निर्मूर्धेति मन्त्रोऽयमग्नये परिकीर्तितः ।।
उदुत्तमं वरुणपाशं मन्त्रोयं वरुणस्य तु ।। ४ ।।
प्रणवश्च कुमारस्य तद्विष्णोर्विष्णवे भवेत् ।।
त्रातारमिन्द्रं शक्रस्य देव्याश्च प्रणवो भवेत् ।। ५ ।।
प्रजापते न त्वदेता मन्त्रोऽयं स्यात्प्रजापतेः ।।
विनायकाय प्रणवो विश्वकर्मेति चाप्यथ ।। ६ ।।
मन्त्रश्च कथितो राजन्सततं विश्वकर्मणः ।।
आकृष्णेति च मन्त्रोऽयमादित्यस्य प्रकीर्तितः ।। ७ ।।
इमं देवेति सोमस्य अग्निर्मूर्धा कुजस्य तु ।।
उद्बुध्यस्वा बुधस्यापि मन्त्रः प्रोक्तो नरेश्वर ।। ८ ।।
बृहस्पते अति यदर्यो मन्त्र उक्तो बृहस्पतेः ।।
अन्नात्परिस्रुतेत्येवं मन्त्रः शुक्रस्य कीर्तितः ।। ९ ।।
शन्नोदेवीति सौरस्य काण्डात्काण्डेति राहवे ।।
केतुं कृण्वन्निति तथा मन्त्र उक्तश्च केतवे ।। 1.102.१० ।।
अग्निर्मूर्द्धा कृत्तिकानां रोहिणीनां प्रजापते ।।
मधुव्वातेति मन्त्रोऽयमिल्वलानां प्रकीर्तितः ।। ११ ।।
मृडनो रुद्रमार्द्रायाः सुत्रामाणं पुनर्वसोः ।।
तव श्रियेति पुष्यस्य होममन्त्रो विधीयते ।। १२ ।।
नमोऽस्तु सर्पेभ्यश्चेति मन्त्रः सार्पस्य कीर्तितः ।।
अहं पितॄनिति तथा मन्त्रः पित्र्यस्य कीर्तितः ।। १३ ।।
सदासुगेति भाग्यस्य तथा मन्त्रः प्रकीर्तितः ।।
एते अर्य्यमन्नित्येवमार्यम्णस्य च निर्दिशेत् ।। १४ ।।
सावित्रस्य च सावित्री त्वाष्ट्रस्य य इमे तथा।।
वायुरग्रेति च तथा वायव्यस्य नराधिप ।। १५।।
इन्द्राग्नी रोचनेत्येवमिन्द्राग्नस्य प्रकीर्तितः।। १६।।
मित्रोजनेति मैत्रस्य होममन्त्रः प्रकीर्तितः ।।
इन्द्रः सुत्राम इति च शाक्रस्य वसुधाधिप ।। १७ ।।
यन्ते देवीति निर्ऋतिं मूलस्य च तथा भवेत् ।।
शन्न आपस्तथाप्यस्य होममन्त्रः प्रकीर्तितः ।। १८ ।।
विश्वेदेवीति वैश्वस्य तथा च वसुधाधिप ।।
ब्रह्मयज्ञानमित्येवं तथा ब्राह्मस्य निर्दिशेत् ।। १९ ।।
वषट्ते विष्ण इत्येवं वैष्णवस्य तथा भवेत् ।।
आमे ग्रहा भवत्येवं वासवस्य प्रकीर्तितः ।। 1.102.२० ।।
इमं मे वरुणेत्येवं वारुणस्य तथा भवेत् ।।
उपप्रागेतिमन्त्रेण होममाजस्य कारयेत् ।। २१ ।।
मन्त्रश्चाहिरिवेत्येवमाहिर्बुध्न्यस्य कीर्तितः ।।
प्रयादमिति मन्त्रेण अश्विनस्य प्रकीर्तितः ।। २२ ।।
यमो दाधार पृथिवीं तथा याम्यस्य कीर्तितम् ।।
नक्षत्रदेवताहोमे मन्त्रा एते प्रकीर्तिताः ।। २३ ।।
नक्षत्रदेवता तुल्या दिगीशानां तथैव च ।।
प्रणवेन दिशः कार्यस्तथा वैश्रवणस्य च ।। २४ ।।
सागराणां च राजेन्द्र पृथगेव विजानता ।।
एकचक्रेति वा द्व्यर्चं ग्रहाणां च नराधिप ।। २५ ।।
समाग्नेति तथा द्व्यर्च नक्षत्राणां विधीयते ।। २६ ।।
एतावदुक्तो नृपवर्य तुभ्यं होमाश्रयो मन्त्रगणो ग्रहाणाम् ।।
हुतेन येनानघमानवानां कामानभीष्टान्प्रदिशन्ति लोके ।। २७ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे होममन्त्राध्यायो नाम द्व्यधिकशततमोऽध्यायः ।। १०२ ।।