१४९
बालानन्दिनीव्याख्यासहिता ।

 

चतुर्दशोऽध्यायः १४
श्रीराम उवाच ।
भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ।
निष्कलं निष्क्रियं शान्तं निरवद्दृद्यं निरञ्जनम् ॥ १ ॥
सर्वधर्मविहीनं च मनोवाचामगोचरम् ।
सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम् ॥ २ ॥
अात्मविद्यातपोमूलं तद्रह्मोपनिषत्परम् ॥
अमूर्तं सर्वभूतात्माकारं कारणकारणम् ॥ ३ ॥


दिभिः संदिहानचित्तस्त्वं नित्यमिमं मोक्षसाधनीभूतक्रममनुष्ठातुमसमर्थश्वेत्तर्हीममध्यायं नित्यं पठ । तेनैव मोक्षमाप्स्यासि । कालान्तरेणोक्तसाधनसंपन्नः सन्नित्यर्थः । रामं निमित्तीकृत्य लोकानुग्रहार्थमयं गीतोपदेशो नतु रामं प्रति । तस्य ब्रह्मरूपत्वादिति हृदयम् ।।३८।। इति श्रीलक्ष्मीनरहरिसूनुविरचितायां शिवगीताटीकायां बालान: न्दिन्यां मोक्षयोगो नाम त्रयोदशोऽध्यायः ।। १३ ।।

एवं महता प्रबन्धेन ब्रह्मसाक्षात्कारसाधनानि प्रतिपादितानि तानि श्रुत्वा पुनरुपायान्तरमाकाङ्क्षमाणः श्रीराम आह-भगवन्नितेि । यदीत्यस्य यद्यपीत्यर्थ:। हे भगवन् , ते रूपं सच्चिदानन्दात्मकं निष्कलं अवयविरहितं निष्क्रियं उत्क्षेपणादिपञ्चविधकर्मरहितं अतएव शान्तं निस्तरङ्गसमुद्रसदृशम् । निरवद्यं निर्दोषम् ।। "अपापविद्धम्" इति श्रुतेः । निरञ्जनं निःसङ्गम् ॥ १ ॥ सर्वधर्मविहीनं धर्मधर्मिकल्पनाया अविद्यामूलकत्वात्। अतएव मनोवाचामगोचरं सर्वतः स्थित आत्मानं बिम्बभूतं त्वां प्रति यथावंत् ईक्षते प्रकाशते । सर्वव्यापितया सर्वत्रानुस्यूततयेत्यर्थ: । तव मायोपहेितत्वेऽप्यनावृत्तस्वरूपत्वादिति भावः ॥ २ ॥। अनावृतस्वरूपस्य बिम्बीभूतस्येश्वरस्य- तव यत्सर्वदा प्रत्यक्षं तद्वस्तु कीदृशं तदाह--अात्मेति । अात्मविद्या च, 
१५०
[ अध्यायः १४
शिवगीता ।

 

यत्तदद्रेशयमग्राह्यं तद्ब्राह्यं वा कथं भवेत् ॥
अत्रोपायमजानानस्तेन भिन्नोऽस्मि शंकर ॥ ४ ॥
श्रीशिव उवाच ॥
क्षृणु राम प्रवक्ष्यामि तत्रोपायं महाभुज ।
सगुणोपासनाभिस्तु चित्तैकाग्र्यं विधाय च ।
स्थूलसौराम्भिकान्यायात्तत्र चित्तं प्रवर्तयेत् ॥ ५ ॥


तपश्च तदभयं मूलं साधनं यस्मिन् तत् । सर्वेषां जीवानां परोक्षत्वात् ब्रह्म निरतिशयवृद्धिमत् । उपनिषदां परं महातात्पर्यविषयीभूतं अमूर्तं अपरिच्छिन्नं सर्वे भूतात्मानो जीवा आकारा अंशा इवांशा यस्य तत्तथा ।। "तदनुप्रविश्य सञ्च त्याच्चाभवत् " इति श्रुतेः । सर्वेषां कारणानां मायादीनामपि करणं सत्ताप्रदत्वात् । ३ ।। यत्तदिति । यद्ब्रह्म अद्रेश्यं अदृश्यमित्यर्थः । तथा अग्राह्यं दुर्विज्ञेयं एतादृशं तत्कथं वा ग्राह्यं भवेत् । तव तु बिम्बरूपस्यानावृतस्वरूपत्वात् तद्र्ह्म प्रत्यक्षमेव सदास्ति । अत्रातिसूक्ष्मे दुर्विज्ञेये ब्रह्मणि कथं चित्तं प्रवर्तितव्यमिति उपायमजानानस्तेन कारणेन भिन्नोऽस्मि । अविद्याप्रयुक्तभेदवान्सन्व्याकुलस्तिष्ठामीति भावः । ४ । तत्रोपायं विवक्षुः शिव आह--शृण्विति । सगुणस्य ममोपासनाभिराराधनाभिस्तत्र दुर्विज्ञेयवस्तुनि स्थूलसौराम्भिकान्यायेन चित्तं प्रवर्तयेदित्यन्वयः ।। सूरस्येमे सौरा मरीचयस्तेष्वध्यस्तस्थम्भः सौराम्भः तस्याख्यानं सौराम्भिका । तत्करोतीति आख्यानार्थकणिजन्ताद्धात्वर्थनिर्देशे ण्वुच् | इक्षुभक्षिकेत्यादिवत्। उक्तन्यायस्त्वित्थम्। यथा लृषार्तं दृष्ट्रा इष्टवा प्रथमं मृगजलमिदमेव जलमिति दर्शयेित्वा तावडूरं प्रतारणया नीत्वा पश्चाद्वास्तवं जलमङ्गुलिनिर्देशेनोपदिशति । एतत्सजातीयाः शाखाचन्द्रस्थूलारुन्धतीत्यादयोऽपि ज्ञेयाः । अतो निर्गुणे चित्तप्रणिधानार्थे सगुणोपास्तिः प्रथमं कर्तव्या । तदुक्तम् 
१५१
बालानन्दिनीव्याख्यासहिता ।

 

तस्मिन्नन्नमये पिण्डे स्थूलदेहे तनूभृताम् ।
जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ।
आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ॥ ६ ॥
आत्मा न जायते नित्यो म्रियते वा कथंचन ॥ ७ ॥
यज्जायतेऽस्ति विपरिणमते वर्धतेऽपि च ॥
क्षीयते नश्यतीत्येते षङ्भावा वपुषः स्मृताः ॥ ८ ॥
आत्मनो न विकारित्वं घटस्थनभसो यथा ।
एवमात्माऽवपुस्तस्मादिति संचिन्तयेद्बुधः ॥ ९ ॥
मूषानिक्षिप्तहेमाभः कोशः प्राणमयो भवेत् ॥
क्षुत्पिपासापराभूतो नायमात्मा यतो जडः ॥ १० ॥


"निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः । वशीकृते मनस्येषां सगुणब्रह्मशीलनातू । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनाम् ||” इति । ५ । उपक्रान्तन्यायेन पञ्चकोशान्क्रमेण निराकर्तुं प्रतिजानीते--तस्मिन्निति । तस्मिन्स्थूलदेहस्वरूपे अन्नविकारत्वादनमये पिण्डे जन्मव्याध्यादीनां निलये तनूभूतां देहिनां अहंमानादन्तःकरणतादात्म्याध्यासादात्मबुद्धिईढास्ति सा कदापि न हीयते । ६ । आत्मा कीदृश

इत्याकाङ्क्षायामाह --अात्मेति । उभयत्र हेतुर्नित्य इति ॥ ७ ॥ देहः कीदृगित्याकाङ्क्षायामाह -यदितेि। एते षड्भावविकारा इत्यर्थः । वपुषो देहस्यैव नात्मनः ॥ ८ ॥ तत्र दृष्टान्तः । यथा विकारित्वं घटस्यैव न तदवच्छिन्नस्य नभसः । एवमात्मवपुषोः परस्परं वैधर्म्ये सति अविद्यया तादात्म्यापन्नोऽहमिति देहमेवात्मेति अज्ञो मन्यते । विवेकी तु आत्मा अवपुरिति विचार्य तस्मादन्यमात्मानं प्राणमयं चिन्तयेत् ॥ ९ ॥ एवं प्रागुक्तवैधर्म्यबलेनान्नमयस्यानात्मत्वे निर्णीते तत आन्तरः प्राणमय अात्मत्वेन नोपदेष्टव्य इत्याशयेनाह-मूषेति । 
६५२
[ अध्यायः १४
शिवगीता ।

 

चिदूप आत्मा येनैव स्वदेहमभिपश्यति ।
अात्मैव हि परं ब्रह्म निर्लेपः सुखनीरधिः ॥ ११ ॥
न तदश्नाति किंचैतन्तद्यदक्षाति किंचन ॥ १२ ॥
ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ॥
स संकल्पविकल्पात्मा बुद्धीन्द्रियसमायुतः । १३ ॥


मूषायां निक्षिप्तं हेम यथा तदाकारं तत्संश्लिष्टं ततोऽभ्यर्हितं च तथेति भावः । अन्नमयस्यान्तरः प्राणमयः कोशोऽस्ति । अत्र ब्रह्मभावनाकर्तव्यत्वादुपासनं भवति । इदं सर्वकोशानां समानम् । तत्तदुपासनफलं ब्रह्मवहयां स्फुटमभिहितम्। ततः शुद्धचित एवं विचारयति । अयं प्राणमयः कोशो नात्मा यतोऽयं जडः क्षुत्पिपासाभ्यां व्याकुलश्व ॥ १० । विद्रप इति । चिद्रुपो ज्ञानस्वरूपः । येनात्मनैव स्वदेहं पश्यति । स अात्मैव परं ब्रह्म । स कीदृशः । निर्लेप: दु:खलेपरहितः । अतएव सुखनीरधिरानन्दसमुद्रः ।।११।। न तदिति । तत् अज्ञानं कर्तृ एतद्र्ह्म नाश्नाति न कवलीकरोति । वशीकरोतीतियावत् । किंच तद्रह्म किंचन यदज्ञान अक्ष्नाति स्वसत्ताकवलितं करोतीत्यर्थः । एतादृशं ब्रह्म प्राणमयः कोशः कथं स्यादिति भावः । तदुक्तं शंकरभगवत्पादैः "अन्नप्राणमनोमयविज्ञानानन्द्पञ्चकोशानाम् । एकैकान्तरभाजां भजति विवेकांशतामात्मा । वपुरिदमन्नमयाख्यः कोशोऽनात्मा घटप्रायः । प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् । कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः । अस्य कथमात्मता स्यात्क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ॥” इति ॥१२॥ मनोमयकोशमाह--तत इति । सः मनोमयः संकल्पविकल्पस्वरूप इत्यर्थः । अन्यत्स्पष्टम्। "कुरुते वपुष्यहन्तां गेहाद्वै यः करोति ममतां च । रागद्वेषविधौ यो नासावात्मा मनोमयः 
१५३
बालानन्दिनीव्याख्यासहिता ।

 

कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ।
मदक्ष्चेत्यरिषडवर्गो ममतेच्छादयोऽपि वा ।
मनोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥ १४ ॥
या कर्मविषया बुद्धिर्वेदशास्त्रार्भनिश्चिता ।
सा तु ज्ञानेन्द्रियैः सार्ध विज्ञानमयकोशतः ॥ १५ ॥
इह कर्तृत्वाभिमानी स एव तु न संशयः ॥
इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥ १६ ॥


कोशः” इत्याहुराचार्येपादाः ॥१३॥ पूर्वोक्तसंकल्पवृत्तिभेदानाहकाम इति । कामादयस्त्वेते मनोमयकोशस्य धर्माः। वृत्तिविशेषा इत्यर्थः । तथाच श्रुतिः-"कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धाधृतिरधृतिर्ह्रीधीर्भीधभरित्येतत्सर्वं मनएव” इति । तत्र त्विति । प्रागुक्तेऽन्नमश्यकोशे एते धर्माः स्फुटमभिव्यज्यन्त इति शेषः ॥१४॥ विज्ञानमयकोशमाह-येति। कर्मेत्युपलक्षणम्। वैदिकं वा लौकिकं वा कर्म भवतु त्त्त्रद्विषयिणी बुद्धिः वेदाश्च शास्त्राणि च । इदमप्युपलक्षणम् । लौकिकं वा गृहकृल्यादि तेषामर्थे निक्ष्चता सती सा बुद्धिः ज्ञानेन्द्रियैः सार्धं विज्ञानमयकोशतः । सार्वविभक्तिकस्तसिः । विज्ञानमयकोश इत्यर्थ:। तदाहु: "सुप्ते स्वयं विलीना बोधे व्याप्त्वा कलेवरं सकलम्। विज्ञानशब्दवाच्या चित्प्रतिबिम्बा न बुद्धिरण्यात्मा ॥” इति । इहेति परमार्थतस्तु ब्रह्मेति भावः ॥ १५ ॥। योऽयं जीवन्मुक्तस्तस्य त्रीणि शरीराणि स्थूलं सूक्ष्र्मं कारणात्मकं चेति। तत्र स्थूलमन्नमयकोशः । लिङ्गशरीरं तु सूक्ष्मं सप्तदशकलात्मकं प्राक्प्रपञ्चितम् । तत्र प्राणमयमनोमयविज्ञानमयानां त्रयाणामन्तर्भावः । सुषुप्तौ भासमानमविद्यावच्छिन्नं कारणशरीरं स एवानन्दमयः कोशः’ ॥ १६ ॥ 
१५४
[ अध्यायः १४
शिवगीता ।

 

व्योमादिसात्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ।
व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाऽथ तेजसः ॥ १७॥
चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥ १८ ॥
व्योमादीनां समस्तानां सात्विकांशेभ्य एव तु।
जायेते बुद्धिमनसी र्बुंद्धिः स्यान्निश्चयात्मिका ॥ १९ ॥
वाक्पाणिपादपायूपस्थानि कमेंन्द्रियाणि तु ।
व्योमादीनां रजोंशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥२०॥
समस्तेभ्यो रजोंशेभ्यः पञ्चप्राणादिवायवः ।
जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥ २१ ॥
एतल्लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ॥
परस्पराध्यासयोगात्साक्षिचैतन्यसंयुतम् ॥ २२ ॥
तदानन्दमयः कोशो भोक्त्त्त्रत्वं प्रतिपद्यते ।
विद्याकर्मफलादीनां भोक्त्तेहामुत्र स स्मृत:। २३ ।


तत्र लिङ्गशरीरे काः सप्तदशकला इत्याशङ्कथ ता एवानुक्रामतिव्योमादीति । धीन्द्रियाणि ज्ञानेन्द्रियाणि । एकैकस्मादेकैकस्योत्पत्तिः ॥१७॥१८॥ सर्वेषां सात्विकांशेभ्यः बुद्धिमनसी जायेते । बुद्धिर्निश्र्चयात्मिका भवति । अर्थान्मनः संशयात्मकमिति भावः।।१९।।॥२०॥ एवमिति । सप्तदशानां संघः सप्तदशकम् । संघार्थे कन् ।। "षोडशकलाः पुरुषायमाणाः पुरुषं प्राप्यास्तं गच्छन्ति" इति श्रुतिस्तु मनोबुद्धयोरेकत्वविवक्षया प्रवृत्तेति ज्ञेयम् ।। २१ । एतदिति । यस्यामवस्थायां जाग्रत्स्वप्ररूपायां एतत्पूर्वोक्तं लिङ्गशरीरं तप्तायःपिण्डवत्परस्पराध्यासात्साक्षिचैतन्येन सह संयुतं भवतीति शेषः ।।२२।। तदिति । आनन्दमयः कोशः लिङ्गशरीराध्यासाद्भोक्तूत्वं प्रतिपद्यते । विद्योवासना । कर्म श्रौतादि । आदिपदादविहितकर्मादिसंग्रहः । तेषामिहामुत्रं भोक्ता स्मृतः । अानन्दमयशब्देन तदवच्छिन्नो जीवः । 
१५५
बालानन्दिनीव्याख्यासहिता ।

 

यदाऽध्यासं विहायैष स्वस्वरूपेण तिष्ठति ॥
अविद्यामात्रसंयुक्तः साक्ष्यात्मा जायते तदा ॥ २४ ॥
द्रष्टान्तःकरणादीनामनुभूतेः स्मृतेरपि ॥
अतोऽन्तःकरणाध्यासादध्यासित्वेन चात्मनः । ।
भोकृत्वं साक्षिता चेति द्वैधं तैस्योपपद्यते ॥ २५ ॥
आतपश्चापि तच्छाया तत्प्रकाशे विराजते ।
एको भोजयिता तत्र भुङ्केऽन्यः कर्मणः फलम् ॥ २६ ॥


स तु तत्तच्छरीराध्यासात्तत्रतत्र कर्ता भवतीति भावः ।। २३ ॥ यदेति । सुषुप्तौ एष अात्मा लिङ्गाध्यासं विहाय स्वस्मिन्बिम्बरूपेण प्रतिबिम्बरूपेण समुद्रमग्नघटवत्तिष्ठति । अविद्यामात्रसंयुक्तः सन् तदा साक्षी जायते ।। **एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य' इति श्रुतेः ॥ २४ ।।॥ ननु तत्कि जाग्रदादौ साक्षी नास्त्येव तथा सति अवस्थात्रयसाक्षित्वं प्रागुत व्याकुप्येतेल्याशङ्कयाह-द्रष्टेति । अन्तःकरणादीनामिन्द्रियाणां तथा तत्तद्रुतीनामनुभवस्मृतिरूपाणां स जीवो द्रष्टा साक्षीत्यर्थ: । अन्तःकरणाध्यासातू अध्यासवत्त्वेन साक्षिणोऽप्यात्मनो भोक्तूत्वं साक्षिता च द्वैधं द्वैविध्यं तस्य जीवस्योपपद्यते । अन्तःकरणस्योपाधित्वे साक्षित्र्व विशेषणत्वे भोकृत्वं चेति। बिम्बस्य तु साक्षित्वमेव । तस्यापि अविद्याविशेषणत्वे कर्तव्यं तथाप्यनावृतत्वात्साक्ष्येवेत्युच्यत इति भावः ।।२५।। आतप इति । आतप इवातपः अनावृतबिम्बस्वरूपं छायेव छाया अावृतप्रतिबिम्बस्वरूपं इत्युभयं कल्पितभेदः । तत्प्रकाशे तस्मिन्नेव ब्रह्मात्मके प्रकाशे विराजते प्रकाशते । तत्रान्यो जीवो दुःखसुखादेिकर्मफलभोक्ता । एक ईश्वरो भोजयिता। एतेन ‘ऋत पिबन्ती सुकृतस्य लोके गुहां प्रविष्टी परमे पराधे। छायातपौ' इलेि पिबदपिबतोः पिबच्छब्दो गौणः । छत्र्यछत्रिशब्दवत् । वस्तुतस्तु जीवे 
१५६
[ अध्यायः १४
शिवगीता ।

 

क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥ २७ ॥
इन्द्रियाणि हयान्विद्धि विषयास्तेषु गोचराः ।
इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पूरुषमू ॥ २८ ॥
एवं शान्त्यादिमुक्तः सत्रुपास्ते यः सदा द्विजः ॥
उध्दाटथोद्धाटयैकमेकं यथेव कदलीतरोः ॥ २९ ॥
वल्कलानि ततः पश्चाल्लभते सारमुत्तममू ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ॥ ३० ॥


श्वरब्रह्मणामैक्यमेव । भेदविधायिन्या अविद्याया मिथ्यात्वात् । तदुतम् "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । तदा जीवेशयोर्भेदमसन्तं कः करिष्यति ॥' इति । "तत्र को मोहः कः शोक एकत्वमनुपश्यत:” इत्यादिश्रुतेरिति दिक् । २६ || कठवल्लीमर्थत: संगृह्वाति-क्षेत्रज्ञमिति । प्रग्रहं रशनारूपं मनो बुद्धिं च सारथिम् ॥ २७ ॥ तेष्वश्वेषु संक्रमितुं प्रवृत्तेषु विषयाः शब्दादयः गोचराः संचरणप्रदेशा भवन्तीति विद्धि । तथाच पूर्वोक्तैरिन्द्रियैर्मनसा युक्तं पुरुषमात्मानं भोक्तारं विद्धि अन्यथाऽभोक्तारं विद्धीति भावः । तथाच न्यायः ‘यथा च तक्षोभयथा” इति ॥ २८ । अतएवाकत्रीत्मस्वरूपलाभाय पञ्चकोशनिरासपूर्वकमात्मोपासनं दृष्टान्तेनोपपादयति-एवमिति । उद्धाटयेति । यथा कदलीतरोरेकैकं यथा तथा वल्कलानि उद्धाट्योद्धाट्य ततः पश्चात्सारं लभते । तथाच पञ्चसु कोशेष्वेकमेकं निराकृल्यापरस्मिन्नपरस्मिन् क्रमान्मनः संक्रमयन् तेषां मध्ये सारभूतमात्मानं विन्दति प्राप्नोति । अपिशब्दात् "यो वेद् निहितं गुहायां" इति श्रुतिर्दर्शिता भवतीति भावः । नन्वानन्दमयस्य कथं कोशत्वं कोशस्याविद्याकार्यत्वात् आनन्दमयस्तु ब्रहोति चेन्न ! आनन्दुमयस्य ‘ब्रह्मपुच्छं प्रतिष्ठा' इति वाक्यार्थभूतसर्वाधार 
१५७
बालानन्दिनीव्याख्यासहिता ।

 

तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३१ ॥
एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चितं निराकारे परात्मनि ॥ ३२ ॥
ततो मनः प्रगृह्णाति परात्मानं हि केवलम् ॥
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३३ ॥
श्रीराम उवाच ।
भगवन्श्रवणेनैव प्रवर्तन्ते जनाः कथम् ॥
वेदशास्त्रार्थसंपन्ना यज्वानः सत्यवादिनः ॥ ३४ ॥
शृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३५ ॥
श्रीशिव उवाच ।
एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी होषा। गुणमयी मम माया दुरत्यया ॥ ३६ ॥


ब्रह्मप्रतिपत्त्युपायतयैव श्रुतौ प्रतिपादितत्वात् "आानन्दमयोऽभ्यासात्” इत्यधिकरणे भाष्यकारैरित्थं सिद्धान्तितत्वाच्च ॥२९॥३०॥३१॥ तदेवं पञ्चकोशानतिक्रम्यानन्दमयादप्यान्तरं ‘‘ब्रह्मपुच्छं प्रतिष्ठा” इति श्रुत्या स्वप्राधान्येन निर्दिष्टं वास्तवस्वरूपमाह-एवं मन इति । एवमुक्तरीत्या पञ्चस्वपि कोशेषु निराकृतेषु तदधिष्ठाने ब्रह्मणि मनः समाधाय मननेन स्थिरीकृत्य । अथानन्तरं द्विजः नेिराकारे परमात्मनि निदिध्यासनेन चित्तं प्रवर्तयेत् । कीदृशो द्विजः । मनसि संयतो मनोनिग्रहवानिल्यर्थः ।। ३२ । तत इति । मनः केवलं परमात्मानं प्रगृह्वाति वृत्त्याभिव्याप्नोतीत्यर्थः । कीदृशम् । अद्रेशयादिश्रुतितात्पयैविषयीभूतमिल्यर्थः ॥ ३३ ॥ एवं पञ्चकोशविवरणेनाद्वयब्रह्मप्रार्प्ति श्रुत्वा चमत्कृतो रामो भगवन्तमाह-भगवन्निति । श्रवणे जना नैव प्रवर्तन्त एतत्कथम् ॥ ३४ । केचन शृण्वन्तोऽपि न 
१५८
[ अध्यायः १४
शिवगीता ।

 

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धाविवर्जिताः ॥ ३७ ॥
फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ॥ ३८ ॥
तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ॥
मातुः पतन्ति ते गर्भे मृत्योर्वक्रे पुनः पुनः ॥ ३९ ॥
नानायोनिषु जातस्य देहिनो यस्य कस्यचित् ।
कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥ ४० ॥
स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः ॥
नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥ ४१ ॥
ततः सर्व परित्यज्य मद्भक्तिं समुदाहर ॥ ४२ ॥
सर्वधर्मान्परित्यज्य मामेर्क शरर्ण व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ४३ ॥


जानते । केचन परोक्षतयात्मानं ज्ञात्वापि मिथ्याभूतमेतन्मन्वते नाद्रियन्त इत्यर्थः ।। ३५ ।।॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ।। ४० । स एवेति । नान्यकर्माणीति । काम्यनिषिद्धानि कर्माणेि । एवं बहुजन्मसु कृतया मद्भक्तया ज्ञानं प्राप्यत इति भावः । "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' इति स्मृतेः ॥४१॥ ततः सर्वमिति । यतः कारणादनेककोटिजन्मार्जितैः सुकृतैर्मद्भक्तिः प्राप्यते ततः कारणान्मद्भक्तिं समुदाहर कुरु । यद्वा सतां मध्ये दक्षिण बाहुमु२द्धृत्य भगवद्भक्तो न प्रणश्यतीति" प्रतिजानीहीत्यर्थः । ‘कैौन्तेय प्रतिजानीहि न मे भक्तः प्रणशयति" इति स्मृतेः ।। ४२ ॥ सर्वधर्मानिति । अहमिदमनया कामनया करोमीति कर्तृत्वाध्यासफलाभिसंधिपूर्वकं सर्वधर्मान्परित्यज्य मामेकं सर्वेश्वरं सर्वजीवनियन्तारं शरणं व्रज । शरणत्वं तु "तस्यैवाहं ममैवासौ स एवाहमिति 
१५९
बालानन्दिनीव्याख्यासहिता ।

 

यत्करोषि यदक्ष्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ॥
ततः परतरं नास्ति भक्तिर्मयि रघूत्तम ॥ ४४ ॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु श्रीशिवराघवसंवादे
चतुर्दशोऽध्यायः ॥'१४ ॥