श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७८

← अध्यायः ७७ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७८
[[लेखकः :|]]
अध्यायः ७९ →

दन्तवक्रविदूरथवधः; बलरामद्‌वारा सूतशिरश्छेदश्च -


अथाष्टसप्ततितमोऽध्यायः
श्रीशुक उवाच।
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः।
परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम् १।
एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन्।
पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत २।
तं तथायान्तमालोक्य गदामादाय सत्वरः।
अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ३।
गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः।
दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ४।
त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि।
अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ५।
तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः।
बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ६।
एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विपम्।
गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्च सः ७।
गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः।
कृष्णोऽपि तमहन्गुर्व्या कौमोदक्या स्तनान्तरे ८।
गदानिर्भिन्नहृदय उद्वमन्रुधिरं मुखात्।
प्रसार्य केशबाह्वङ्घ्रीन्धरण्यां न्यपतद्व्यसुः ९।
ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्।
पश्यतां सर्वभूतानां यथा चैद्यवधे नृप १०।
विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः।
आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ११।
तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना।
शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् १२।
एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम्।
हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः १३।
मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः।
अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः १४।
उपगीयमानविजयः कुसुमैरभिवर्षितः।
वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् १५।
एवं योगेश्वरः कृष्णो भगवान्जगदीश्वरः।
ईयते पशुदृष्टीनां निर्जितो जयतीति सः १६।
श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः।
तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल १७।
स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान्।
सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः १८।
पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम्।
विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् १९।
यमुनामनु यान्येव गङ्गामनु च भारत।
जगाम नैमिषं यत्र ऋषयः सत्रमासते २०।
तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः।
अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् २१।
सोऽर्चितः सपरीवारः कृतासनपरिग्रहः।
रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत २२।
अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम्।
अध्यासीनं च तान्विप्रांश्चुकोपोद्वीक्ष्य माधवः २३।
यस्मादसाविमान्विप्रानध्यास्ते प्रतिलोमजः।
धर्मपालांस्तथैवास्मान्वधमर्हति दुर्मतिः २४।
ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च।
सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः २५।
अदान्तस्याविनीतस्य वृथा पण्डितमानिनः।
न गुणाय भवन्ति स्म नटस्येवाजितात्मनः २६।
एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः।
वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः २७।
एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि।
भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः २८।
हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः।
ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो २९।
अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन।
आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ३०।
अजानतैवाचरितस्त्वया ब्रह्मवधो यथा।
योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ३१।
यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन।
चरिष्यति भवांल्लोक सङ्ग्रहोऽनन्यचोदितः ३२।
श्रीभगवानुवाच।
चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया।
नियमः प्रथमे कल्पे यावान्स तु विधीयताम् ३३।
दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रि यमेव च।
आशासितं यत्तद्ब्रूते साधये योगमायया ३४।
ऋषय ऊचुः।
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च।
यथा भवेद्वचः सत्यं तथा राम विधीयताम् ३५।
श्रीभगवानुवाच।
आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्।
तस्मादस्य भवेद्वक्ता आयुरिन्द्रि यसत्त्ववान् ३६।
किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ।
अजानतस्त्वपइ!तिं यथा मे चिन्त्यतां बुधाः ३७।
ऋषय ऊचुः।
इल्वलस्य सुतो घोरो बल्वलो नाम दानवः।
स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ३८।
तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम्।
पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम् ३९।
ततश्च भारतं वर्षं परीत्य सुसमाहितः।
चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि ४०।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरित्रे बल्वलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः।