श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः ७

श्रीराजोवाच।
कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः।
एतदाचक्ष्व भगवञ्छिष्याणामक्रमं गुरौ १।
श्रीबादरायणिरुवाच।
इन्द्र स्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः।
मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप २।
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ३।
विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः।
निषेव्यमाणो मघवान्स्तूयमानश्च भारत ४।
उपगीयमानो ललितमास्थानाध्यासनाश्रितः।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ५।
युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः।
विराजमानः पौलोम्या सहार्धासनया भृशम् ६।
स यदा परमाचार्यं देवानामात्मनश्च ह।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ७।
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम्।
नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ८।
ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः।
आययौ स्वगृहं तूष्णीं विद्वान्श्रीमदविक्रियाम् ९।
तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः।
गर्हयामास सदसि स्वयमात्मानमात्मना १०।
अहो बत मयासाधु कृतं वै दभ्रबुद्धिना।
यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ११।
को गृध्येत्पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि।
ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः १२।
यः पारमेष्ठ्यं धिषणमधितिष्ठन्न कञ्चन।
प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः १३।
तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः।
ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव १४।
अथाहममराचार्यमगाधधिषणं द्विजम्।
प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् १५।
एवं चिन्तयतस्तस्य मघोनो भगवान्गृहात्।
बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया १६।
गुरोर्नाधिगतः संज्ञां परीक्षन्भगवान्स्वराट्।
ध्यायन्धिया सुरैर्युक्तः शर्म नालभतात्मनः १७।
तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम्।
देवान्प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः १८।
तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः।
ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः १९।
तांस्तथाभ्यर्दितान्वीक्ष्य भगवानात्मभूरजः।
कृपया परया देव उवाच परिसान्त्वयन् २०।
श्रीब्रह्मोवाच।
अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत्।
ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान्नाभ्यनन्दत २१।
तस्यायमनयस्यासीत्परेभ्यो वः पराभवः।
प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत्सुराः २२।
मघवन्द्विषतः पश्य प्रक्षीणान्गुर्वतिक्रमात्।
सम्प्रत्युपचितान्भूयः काव्यमाराध्य भक्तितः ।
आददीरन्निलयनं ममापि भृगुदेवताः २३।
त्रिपिष्टपं किं गणयन्त्यभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः।
न विप्रगोविन्दगवीश्वराणां भवन्त्यभद्राणि नरेश्वराणाम् २४।
तद्विश्वरूपं भजताशु विप्रं तपस्विनं त्वाष्ट्रमथात्मवन्तम्।
सभाजितोऽर्थान्स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म २५।
श्रीशुक उवाच।
त एवमुदिता राजन्ब्रह्मणा विगतज्वराः।
ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् २६।
श्रीदेवा ऊचुः।
वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते।
कामः सम्पाद्यतां तात पितॄणां समयोचितः २७।
पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम्।
अपि पुत्रवतां ब्रह्मन्किमुत ब्रह्मचारिणाम् २८।
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः।
भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात्क्षितेस्तनुः २९।
दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम्।
अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ३०।
तस्मात्पितॄणामार्तानामार्तिं परपराभवम्।
तपसापनयंस्तात सन्देशं कर्तुमर्हसि ३१।
वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम्।
यथाञ्जसा विजेष्यामः सपत्नांस्तव तेजसा ३२।
न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्घ्र्यभिवादनम्।
छन्दोभ्योऽन्यत्र न ब्रह्मन्वयो ज्यैष्ठ्यस्य कारणम् ३३।
श्रीऋषिरुवाच।
अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः।
स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ३४।
श्रीविश्वरूप उवाच।
विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम्।
कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।
प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ३५।
अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः।
कथं विगर्ह्यं नु करोम्यधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ३६।
तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत्।
भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ३७।
श्रीबादरायणिरुवाच।
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः।
पौरोहित्यं वृतश्चक्रे परमेण समाधिना ३८।
सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया।
आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः ३९।
यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः।
तां प्राह स महेन्द्राय विश्वरूप उदारधीः ४०।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः।