विष्णुपुराणम्/प्रथमांशः/अध्यायः १७

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

पाराशर उवाच ।
मैत्रेय श्वूयतां सम्यक् चरितं तस्य धीमतः ।
प्रह्लादस्य सदोदारचीरितस्य महात्मनः ।। १ ।।

दितेः पुत्रो महावीर्य्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ।। २ ।।

इन्दत्वमकरोदू दैत्यः स चासीत् सविता स्वयम् ।
वायुरग्रिरपां नाथः सोमस्चाभूनूमहासुरः ।। ३ ।।

धनानामधिपः सोऽभूत् स एवासीत् खयं यमः ।
यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ।। ४ ।।

देवाः सर्गं परित्यज्य ततूत्रासान्मुनिसत्तम ।
विचेरुरवनौ सर्वं बिब्राणा मानुषीं तनुम् ।। ५ ।।

जिताव त्रिभुव्रनं सर्व्वं त्रैलोक्यैश्वर्य्यदर्पितः ।
उपगीयामानो गन्धर्वैर्बुभुजे विषयान् प्रियान् ।। ६ ।।

पानासक्तं महात्मानं हिरणंयकशिपु तदा ।
उपासाञ्चकिरे सर्व्वै सिद्धगन्धर्वपन्नगाः ।। ७ ।।

अवादयञ्जगुश्चान्ये जयशब्दानथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदन्विताः ।। ८ ।।

तत्र प्रनृत्याप्सरसि स्फटिकाभ्रमयेऽमुरः ।
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ।। ९ ।।

तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
पपाठ बालपाठयानि गुरुगेहे गतोऽर्भकः ।। १० ।।

एकदा तुस धर्म्मात्मा जगाम गुरुणा सह ।
पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा ।। ११ ।।

पादप्रणामावनतं तमुत्थाप्य पिता सुतम् ।
हिरण्यकशिपुः प्राह प्रह्लादममितोजसम् ।। १२ ।।

पठयतां भवता वत्स ! सारभूतं सुभाषितम् ।
कालेनैतावता यत् ते सदोद्यु क्तने शिक्षितम् ।। १३ ।।

श्वूयतां तात ! वक्ष्यामि सारभूतं तवाज्ञया ।
समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ।। १४ ।।

अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् ।
प्रणातोऽस्मि महात्मानं सर्व्वकारणकारणम् ।। १५ ।।

एवं निशम्य दैन्येन्द्रः क्रोधसंरक्तलोचनः ।
विलोक्य तदूगुरुं प्राह स्फुरिताधरपल्लवः ।। १६ ।।

ब्रह्मबन्धो ! किमेतत् ते विपक्षस्तुतिसहितम् ।
असारं ग्राहितो बालो मामवज्ञाय दुर्मते ! ।। १७ ।।

दैत्येश्वर ! न कोपस्य वशमागन्तुमर्हसि ।
ममोपदेशजनितं नायं वदति ते सुतः ।। १८ ।।

अनुशास्तोसि केनेदृगु वत्स ! प्रह्लाद कथ्यताम् ।
ममोपदिष्ट नेत्येष प्रब्रवीति गुरुस्तव ।। १९ ।।

शास्ता विष्णुरशेषस्य जगतो यो ह्टदि स्थितः ।
तमृते परमात्मानं तात ! कः केन शास्यते ।। २० ।।

कोऽय विष्णुः सुदुर्बुद्ध ! यं ब्रवीषि पुनः पुनः ।
जगतामीश्वरस्येह पुरतः प्रसभं मम ।। २१ ।।

न शह्दगोचरे यस्य योगिध्येयं परं पदम् ।
यतो यश्व स्वयं विश्वं स विष्णुः परमेश्वरः ।। २२ ।।

परमेश्वरसंज्ञोऽज्ञ ! किमन्यो मययवस्थिते ।
तवास्ति मर्त्तुकामस्त्व प्रब्रवीषि पुनः पुनः ।। २३ ।।

न केवलं तात ! मम प्रजानां स ब्रह्मभूतो भवतश्व विष्णुः ।
धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम ।। २४ ।।

प्रविचष्टः कोऽस्य ह्टदये दुर्बुद्धेरतिपापकृत् ।
येनेदृशान्यसाधूनि वदत्याविष्टमानसः ।। २५ ।।

न केवलं मदूह्टदयं स विष्णु--राक्रम्य लोकान् सकलानवस्थितः ।
स मां त्वदादींश्च पितः ! समस्तान् समस्तचेष्टासु युनक्ति सर्वगः ।। २६ ।।

निष्काम्यतामयं दुष्टः शास्यताञ्च गुरोगृ हे ।
योजितो दुर्म्मतिः केन विपक्षवितथस्तुतौ ।। २७ ।।

इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः ।
जग्राह विद्यामनिशं गुरुशुश्वू षणोद्यतः ।। २८ ।।

कालेऽतीते च महति प्रह्लादमसुरेश्वरः ।
समाहूयाब्रवीत् पुत्र ! गाध काचित् प्रगीयताम् ।। २९ ।।

यतः प्रधानपुरुषौ यतश्चैतज्वराचरम् ।
कारणां सकलस्यास्य स नो विष्णुः प्रसीदतु ।। ३० ।।

दुरात्मा वध्यतामेष ननिनार्थोऽस्ति जीवता ।
खपक्षहानिकर्त्तृ त्वाद यः कुलाङ्गारतां गतः ।। ३१ ।।

इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः ।
उद्यतास्तस्य नाशाय दैत्याः शतसहस्त्रशः ।। ३२ ।।

विष्णूः शस्त्रेषु युष्माकं मयि चासौ यथा स्थितः ।
दैतेयास्तेन सत्येन मा क्रामन्त्वायुधानि मे ।। ३३ ।।

ततस्तैः शतशो धैत्यैः सस्त्रौघैराहतोऽपि सन् ।
नावाप वेदनामल्पामभूज्व वै पुनर्नवः ।। ३४ ।।

दुर्बुद्ध ! विनिवर्त्तस्व वैरिपक्षस्तवादतः ।
अभयं ते प्रयच्छामि मातिमूढ़मतिर्भव ।। ३५ ।।

भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन् स्मते जन्मजरान्तकादिभयानि सर्व्वाणयपयान्ति तात ।। ३६ ।।

भोभोः सर्पा ! दुराचारमेनमत्यन्तदुर्मतिम् ।
विषज्वालाकुलैर्व्वक्तूः सद्यो नयत संक्षयम् ।। ३७ ।।

इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः ।
अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः ।। ३८ ।।

स त्वासक्तमतिः कृष्णो दश्यमानो महोरगैः ।
न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः ।। ३९ ।।

दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः ।
नास्य त्वचः स्वल्पमपीह भिन्न प्रशाधि दैत्येश्वर कार्य्यमन्यत् ।। ४० ।।

हे दिग्गजाः ! सङ्कटदन्तमिशाव ! ध्नतैनमस्मद्रिपुपक्षभिन्नम् ।
तज्जा विनाशाय भवन्ति तस्य यथारणोः प्रज्वलितो हुताशाः ।। ४१ ।।

ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः ।
पातितो धरणीपृष्ठ विषाणैरवपीड़ितः ।। ४२ ।।

स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः ।
शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ।। ४३ ।।

दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेते न बलं ममैतत् ।
महाविपत्पापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ।। ४४ ।।

ज्वाल्यतामसुरा ! वह्निरपसर्पत दिग्गजाः ।
वायो समेधयाग्निं त्वं दह्मतामेष पापकृत्
महाकाष्ठच्छन्नमसुरेन्द्रसुतं ततः ।
प्रज्वाल्य दानवा वह्नि ददहुः खामिनोदिताः ।। ४६ ।।

तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् ।
पश्यामि पह्मास्तरणास्तृतानि शीतानि सर्व्वाणि दिशां मुखानि ।। ४७ ।।

अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजाद्रिजाः ।
पुरोहिता महात्मानः साचम्ना संस्तूय वाग्मिनः ।। ४८ ।।

राजन् ! नियम्यतां कोपो बालेऽत्र तनयेऽनुजे ।
कोपो देवनिकायेषु यत्र ते सफलो यतः ।। ४९ ।।

तथा तथैनं बालं ते शासितारो भविष्यति ।। ५० ।।

बालत्वं सर्व्वदोषाणां दैत्यराजास्पदं यतः ।
ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ।। ५१ ।।

न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद् यदि ।
ततः कृत्यां वधायास्य करिष्यामो निवर्त्तिनीम् ।। ५२ ।।

एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः ।
दैत्यैर्निष्काशयामास पुत्रं पावकसञ्चयात् ।। ५३ ।।

तो गुरुगृहे बालः सवसन् बालदानवान् ।
अध्यापयामास मुहुरुपदेशान्तरे गुरोः ।। ५४ ।।

श्वूयतां परमार्थो मे दैतेया दितिजात्मजाः ।
न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ।। ५५ ।।

जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् ।
अव्याहतैव भवति ततोऽनुदिवसं जरा ।। ५६ ।।

ततश्यच मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः ।
प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा ।। ५७ ।।

मृतस्य च पुनर्जन्म भवत्येतज्व नान्यथा ।
आगमोऽयं तथा तत्र नोपादानं विनोद्भवः ।। ५८ ।।

गर्भवासादि यावत् तु पुनर्जन्मोपपादनम् ।
समस्तावस्थकं तावदू दुः खमेवावगम्यताम् ।।५९ ।।

क्षुतूतृषअमोपशमं तदूच्छीताद्यु पशमं सुखम् ।
मन्यते बालबुद्धित्वादू दुः खमेव हि तत् पुनः ।। ६० ।।

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सूखायते ।। ६१ ।।

क शरीरमशेषाणां श्लैष्मादीनां महाचयः ।
क कान्ति-शोभा-शौरभ्य-कमनीयादयो गुणाः ।। ६२ ।।

मांसाऽसृकूपूयविणूमूत्रस्नायुमज्जाऽस्थिसंहतौ ।
देहे चेत् प्रीतिमान् मूढ़ो नरके भवितापि सः ।। ६३ ।।

अग्नेः शीतेन तोयस्य तषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्त्तृ त्वं तदू विलोमस्य चेतदरैः ।। ६४ ।।

करोति हे दैत्यसुता ! यावन्मात्रं परिग्रहम् ।
तावन्मात्रं, स एवास्य दुः स्वं चेतसि यच्छति ।। ६५ ।।

यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते ह्टदये शोकशङ्गवः ।। ६६ ।।

यदू यदू गृहे तन्मनसि यत्र तत्रावतिष्ठतः ।
नाशदाहापहरणां तत्र तस्यैव तिष्ठति ।। ६७ ।।

जन्मन्यत्र महदू दुःखं म्रियमाणस्य चापि तत् ।
यातनासु यमस्योग्र गर्भसंक्रमणेषु च ।. ६८ ।।

गर्भै च सुखलेशोऽपि भवद्भिरनुमीयते ।
यदि तत् कथ्यतामेवं सर्वं दुः खमयं जगत् ।। ६९ ।।

तदेवमतिदुः खानामास्पदेऽत्र भवार्णावे ।
बवतां कथ्यते सत्यं विष्णुरेकः परायणम् ।। ७० ।।

मा जानीत वयं बाला देही देहेषु शाशवतः ।
जरा-यौवन-जन्माद्या धर्म्मा देहस्य नात्मनः ।। ७१ ।।

बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा ।
युवाहं वार्द्धके प्राप्त करिष्याम्यात्मनो हितम् ।। ७२ ।।

वृद्धोऽहं मम कर्म्माणि समस्तानि न गोचरे ।
किं करिष्यामि मन्दात्मा समर्थेन न यत् कृतम् ।। ७३ ।।

एवं दुराशायक्षिप्तमानसः पुरुषः सदा ।
श्रेयसोऽभिमुखं याति न कदाचित् पिपसितः ।। ७४ ।।

बाल्ये क्रीड़नकासक्ता यौवने विषयोन्मुखाः ।
अज्ञा नयन्त्यशत्तया च वार्द्ध कं समुपस्थितम् ।। ७५ ।।

तस्माद् बाल्ये विवेकात्मा यतेत श्रेयस् सदा ।
बाल्य-यौवन-वृद्धाद्यर्दैहभावैरसंयुतः ।। ७६ ।।

तदेतदू वो मयाख्यातं यदि जानीत नानृतम् ।
तदस्मत्प्रीतये विष्णाः स्मर्य्यतां बन्धमुक्तिदः ।। ७७ ।।

आयासः स्मरणो कोऽस्य स्मृतो यच्छति शोभनम्
पापक्षयश्च भवति स्मरतां तमपनिंशम् ।। ७८ ।।

सर्व्वभूतस्थिते तस्मिन् मतिर्मैत्री दिवानिशम् ।
बवतां जायतामेवं सर्वक्ल शोन् प्रहास्यथ ।। ७९ ।।

तापत्रयेणाभिहतं यदेतदखिलं जगत् ।
तदा शोच्येषु भूतेषु द्रे षं प्राज्ञः करोति कः ।। ८०

अथ भद्राणि भूतानि हीनशक्तिरहं परम् ।
मुदं तथापि कुर्व्वीत् हानिर्द्रेषफलं यतः ।। ८१ ।।

बद्धवैराणि भूतानि द्र षं कुर्व्वन्ति चेत् ततः ।
शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणा ।। ८२ ।।

एते बिन्नदृशा दैत्या विकल्पाः कथिता मया ।
कृत्वाभ्युपगमं तत्र संक्षेपः श्वूयतां मम ।। ८३ ।।

विस्तारः सर्व्वभूतस्य विष्णोर्विश्वमिदं जगत् ।
द्रष्टव्यमात्मवत् तस्मादभेदेन विचक्षणौः ।। ८४ ।।

समुत्सृज्यासुरं भावं तस्मादे यूयं तथा वयम् ।
तथा यत्ना करिष्यामोयथाप्राप्स्याम निर्वृतिम् ।। ८५ ।।

या नाग्निना न वार्केण नेन्दुना नैव वायुना ।
पर्ज्जन्यवरुणाभ्यां वा न सिद्धर्न च राक्षसेः ।। ८६ ।।

न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः ।
न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवेः ।। ८७ ।।

ज्वराक्षिरोगाऽतीसारःप्लीह-गुल्मादिकैस्तथा ।
दूषेर्ष्यामतूसराद्यैर्वा रागलोभादिभिः क्षयम् ।। ८८ ।।

न चान्यैर्नीयते कैश्विन्नित्या ह्मत्यन्तनिर्म्मला ।
तामाप्नोति मलं त्यक्ता केशवे ह्टदि संस्थिते ।। ८९ ।।

असारससारविवर्त्तनेषु मा यात तोषं प्रसभं ब्रवीमि ।
सर्व्वत्र दैत्याः समतामुपेत समत्वमाराधनमच्युतस्य ।। ९० ।।

तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्म्मर्थकामैरलमल्पकास्ते ।
समाश्वितादू ब्रह्मतरोरनन्तान्निसं शयं प्राप्स्यथ वै महत् फलम् ।। ९१ ।।