श्रीसदाशिवेन्द्रस्तवः

श्रीसदाशिवेन्द्रस्तवः
[[लेखकः :|]]

परतत्त्वलीनमनसे
प्रणमद्भवबन्धमोचनायाशु ।
प्रकटितपरतत्त्वाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १ ॥

परमशिवेन्द्रकराम्बुज-
सम्भूताय प्रणम्रवरदाय ।
पदधूतपङ्कजाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २ ॥

विजननदीकुञ्जगृहे
मञ्जुलपुलिनैकमञ्जुतरतल्पे ।
शयनं कुर्वाणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३ ॥

कामाहिद्विजपतये
शमदममुखदिव्यरत्नवारिधये ।
शमनाय मोहविततेः
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ४ ॥

नमदात्मबोधदाया-
रमते परमात्मतत्त्वसौधाग्रे ।
समबुद्धयेऽश्महेम्नोः
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ५ ॥

गिलिताविद्याहाला-
हलहतपुर्यष्टकाय बोधेन ।
मोहान्धकाररवये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ६ ॥

शममुखषट्कमुमुक्षा-
विवेकवैराग्यदाननिरताय ।
तरसा नतजनततये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ७ ॥

सिद्धान्तकल्पवल्ली-
मुखकृतीकर्त्रे कपालिभक्तिकृते ।
करतलमुक्तिफलाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ८ ॥

तृणपङ्कलिप्तवपुषे
तृणतोऽप्यधरं जगद्विलोकयुते ।
वनमध्यविहरणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ९ ॥

निगृहीतहृदयहरये
प्रगृहीतात्मस्वरूपरत्नाय ।
प्रणताब्धिपूर्णशशिने
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १० ॥

अज्ञानतिमिररवये
प्रज्ञानाम्भोधिपूर्णचन्द्राय ।
प्रणताघविपिनशुचये
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ११ ॥

मतिमलमोचनदक्ष-
प्रत्यग्ब्रह्मैक्यदाननिरताय ।
स्मृतिमात्रतुष्टमनसे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १२ ॥

निजगुरुपरमशिवेन्द्र-
श्लाघितविज्ञानकाष्ठाय ।
निजतत्त्वनिश्चलहृदे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १३ ॥

प्रविलाप्य जगदशेषं
परिशिष्टाखण्डवस्तुनिरताय ।
आस्यप्राप्तान्नभुजे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १४ ॥

उपधानीकृतबाहुः
परिरब्धविरक्तिरामो यः ।
वसनीकृतखायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १५ ॥

सकलागमान्तसार-
प्रकटनदक्षाय नम्रपक्षाय ।
सच्चित्सुखरूपाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १६ ॥

द्राक्षाशिक्षणचतुर-
व्याहाराय प्रभूतकरुणालय ।
वीक्षापावितजगते
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १७ ॥

योऽनुत्पन्नविकारो
बाहौ म्लेच्छेन छिन्नपतितेऽपि ।
अविदितममतायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १८ ॥

न्यपतन्सुमानि मूर्धनि
येनोच्चरितेषु नामसूग्रस्य ।
तस्मै सिद्धवराय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १९ ॥

यः पापिनोऽपि लोकां-
स्तरसा पुण्यनिष्ठाग्र्यान् ।
करुणाम्बुराशयेऽस्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २० ॥

सिद्धेश्वराय बुद्धेः
शुद्धिप्रदपादपद्मनमनाय ।
बद्धौघमोचकाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २१ ॥

हृद्याय लोकविततेः
पद्यावलिदाय जन्ममूकेभ्यः ।
प्रणतेभ्यः पदयुगले
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २२ ॥

जिह्वोपस्थरतान-
प्याह्वोच्चारेण जातु नैजस्य ।
कुर्वाणाय विरक्तान्
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २३ ॥

कमनीयकामानाकर्त्रे
शमनीयभयापहारचतुराय ।
तपनीयसदृशवपुषे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २४ ॥

तारकविद्यादात्रे
तारापतिगर्ववारकास्याय ।
तारजपप्रवणाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २५ ॥

मूकोऽपि यत्कृपा
चेल्लोकोत्तरकीर्तिराशु जायेत ।
अद्भुतचरितायास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २६ ॥

दुर्जनदूरायतरां
सज्जनसुलभाय पात्रहस्ताय ।
तरुतलनिकेतनाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २७ ॥

भवसिन्धुतारयित्रे
भवभक्ताय प्रणम्रवश्याय ।
भवबन्धविरहिताय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २८ ॥

त्रिविधस्यापि त्यागं
वपुषः कर्तुं स्थलत्रये य इव ।
अकरोत्समाधिमस्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ २९ ॥

कामिनपि जितहृदयं
क्रूरं शान्तं जडं सुधियम् ।
कुरुते यत्करुणास्मै
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३० ॥

वेदस्मृतिस्थविद्व-
ल्लक्षणलक्ष्येषु सन्दिहानानाम् ।
निश्चयकृते विहर्त्रे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३१ ॥

बालारुणनिभवपुषे
लीलानिर्धूतकामगर्वाय ।
लोलाय चिति परस्यां
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३२ ॥

शरणीकृताय सुगुणै-
श्चरणीकृतरक्तपङ्कजाय ।
धरणीसदृक्क्षमाय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३३ ॥

प्रणताय यतिवरेण्यैर्-
गणनाथेनाप्यहार्यविघ्नहृते ।
गुणदासीकृतजगते
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३४ ॥

सहमानाय सहस्राण्य-
पराधान् प्रणम्रजनरचितान् ।
सहस्यैव मोक्षदात्रे
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३५ ॥

धृतदेहाय नतावलि-
तूर्णप्रज्ञाप्रदानवाञ्छतः ।
श्रीदक्षिणवक्त्राय
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३६ ॥

तापत्रयार्तहृदय-
स्तापत्रयहारदक्षनमनमहम् ।
गुरुवरबोधितमहिमा
प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३७ ॥

सदात्मनि विलीनहृत्सकलवेदशास्त्रार्थवित्
सरित्तटविहारकृत्सकललोकहृत्तापहृत् ।
सदाशिवपदाम्बुजप्रणतलोकलभ्ये प्रभो
सदाशिवयतेट् सदा मयि कृपामपारां कुरु ॥ ३८ ॥

पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः
पुनः पदसरोरुहप्रणतमेनमेनोनिधिम् ।
कृपापरवशः पदं पतनवर्जितं प्रापयत्
सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ ३९ ॥

हृषीकहृतचेतसि प्रहृतदेहके रोगकै-
रनेकवृजिनालये शमदमादिगन्धोिज्झते ।
तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट्
सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ ४० ॥

न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं
विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे ।
बलं बलवतां वर प्रकुरु हेतुशून्यां विभो
सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ ४१ ॥

शब्दार्थविज्ञानयुता हि लोके
वसन्ति लोका बहवः प्रकामम् ।
निष्ठायुता न श्रुतदृष्टपूर्वा
विना भवन्तं यतिराज नूनम् ॥ ४२ ॥

स्तोकार्चनप्रीतहृदम्बुजाय
पाकाब्जचूडापररूपधर्त्रे ।
शोकापहर्त्रे तरसा नतानां
पाकाय पुण्यस्य नमो यतीशे ॥ ४३ ॥

नाहं हृषीकाणि विजेतुमीशो
नाहं सपर्याभजनादि कर्तुम् ।
निसर्गया त्वं दययैव पाहि
सदाशिवेमं करुणापयोधे ॥ ४४ ॥

कृतयानया नतावलि-
कोटिगतेनातिमन्दबोधेन ।
मुदमेहि नित्यतृप्त-
प्रवर स्तुत्या सदाशिवाश्वाशु ॥ ४५ ॥

॥ इति शृङ्गगिरिजगद्गुरु श्रीश्री सच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिभिः विरचितः श्रीसदाशिवेन्द्रस्तवः ॥